________________
अदण्ड्यदण्डने पुरोहितादेः प्रायश्चित्तम् । १५१६
ऽध्यायः ]
व्यपदिष्टस्त्वकेषां दण्ड्योत्सर्गे राजैकरात्रमुपवसेत्त्रिरात्रं
पुरोहितः ||२६
कृच्छ्रमदण्ड्य दण्डने पुरोहितत्रिरात्रं राजा ॥२७
अथात्युदाहरन्ति ||२८
अन्नादे भ्रूणहा मार्ष्टि पत्यौ भार्याऽपचारिणी । गुरौ शिष्यश्च याज्यश्च स्तेनो राजनि किल्विषम् ||२६ राजभिर्धृतदण्डास्तु कृत्वा पापानि मानवाः । निर्मलाः स्वर्गमायान्ति सन्तः सुकृतिनो यथा ॥ ३०
एनो राजानमृच्छति उत्सृजन्तं सकिल्बिषम् । तं चेद्धातयते राजा हन्ति धर्मेण दुष्कृतम्, इति ॥३१
राज्ञामत्यकेि कार्ये सद्यः शौचं विधीयते ।
तथाsनात्ययि नित्यं काल एवात्र कारणम्, इति ॥ ३२
यमगीतं चात्र श्लोकमुदाहरन्ति ॥ ३३
नात्र दोषोऽस्ति राज्ञां वै व्रती (ति) नां न च (मंत्रिणां ) सत्रिणाम् । ऐन्द्रस्थानमुपासीना ब्रह्मभूता हि ते सदा, इति ॥ ३४
इति वासिष्ठे धर्मशास्त्रे एकोनविंशोऽध्यायः ।