SearchBrowseAboutContactDonate
Page Preview
Page 383
Loading...
Download File
Download File
Page Text
________________ वसिष्ठस्मृतिः । अधिष्ठानान्ननीहारः स्वार्थानां, मानमूल्यमात्रं नैहारिकं स्यात् ॥१० महामहयोः स्थानात्पथः स्यात् (?) ॥११ संयाने दशवाहवाहिनी द्विगुणकारिणी स्यात् ॥१२ प्रत्येकं प्रयास्यः पुनान् (१) ॥१३ पुंसां शतावराध्यं चांऽऽहवयेदव्यर्थाः स्त्रियः स्युः ||१४ कराष्ठीलामाषः शरमध्यापः पादः काष पिणा:स्युर्निरुदकस्तरोमोष्योऽकरः श्रोत्रियोराजपुमाननाथप्रब्रजितबालवृद्धतरुणप्रजाताः प्राग्गामिकाः कुमार्यो मृतपत्न्यश्च ॥१५ बाहुभ्यामुत्तरञ्छतगुणं दद्यात् ॥१६ नदीकक्षवनदाहशैलोपभोगा निष्कराः स्युस्तदुपजीविनो १५१८ [ एकोनविंशो वा दद्युः ॥१७ प्रतिमासमुद्वाहकरं त्वागमयेद्राजनि च प्रेते दद्यात्प्रासङ्गिकम् ॥ एतेन मातृवृत्तिर्व्याख्याता ॥ १६ राजमहिष्याः पितृव्यमातुलान्राजा बिभृयात्तद्वन्धूंधान्यांश्च ॥ राजपत्न्यो प्रासाच्छादनं लभेरन् ॥२१ अनिच्छन्त्यो वा प्रव्रजेरन् ॥२२ क्लीबोन्मत्तान्राजा बिभृयात्, तद्गामित्वाद्रिक्थस्य ||२३ शुल्के चापि मानवं श्लोक मुदाहरन्ति ॥ २४ न भिन्नकार्षापणमस्ति शुल्के न शिल्पवृत्तौ न शिशौ न दूते । न भैक्षलब्धे न हृतावशेषे न श्रोत्रिये प्रत्रजिते न यज्ञे, इति ॥२५ स्तेनोऽनुप्रवेशान्न दुष्यते शस्त्रधारी सहोढो व्रणसंपन्नो
SR No.032669
Book TitleSmruti Sandarbh Part 03
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages744
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy