________________
वसिष्ठस्मृतिः ।
अधिष्ठानान्ननीहारः स्वार्थानां, मानमूल्यमात्रं नैहारिकं स्यात् ॥१० महामहयोः स्थानात्पथः स्यात् (?) ॥११
संयाने दशवाहवाहिनी द्विगुणकारिणी स्यात् ॥१२ प्रत्येकं प्रयास्यः पुनान् (१) ॥१३
पुंसां शतावराध्यं चांऽऽहवयेदव्यर्थाः स्त्रियः स्युः ||१४ कराष्ठीलामाषः शरमध्यापः पादः काष पिणा:स्युर्निरुदकस्तरोमोष्योऽकरः श्रोत्रियोराजपुमाननाथप्रब्रजितबालवृद्धतरुणप्रजाताः प्राग्गामिकाः कुमार्यो मृतपत्न्यश्च ॥१५
बाहुभ्यामुत्तरञ्छतगुणं दद्यात् ॥१६ नदीकक्षवनदाहशैलोपभोगा निष्कराः स्युस्तदुपजीविनो
१५१८
[ एकोनविंशो
वा दद्युः ॥१७
प्रतिमासमुद्वाहकरं त्वागमयेद्राजनि च प्रेते दद्यात्प्रासङ्गिकम् ॥ एतेन मातृवृत्तिर्व्याख्याता ॥ १६
राजमहिष्याः पितृव्यमातुलान्राजा बिभृयात्तद्वन्धूंधान्यांश्च ॥ राजपत्न्यो प्रासाच्छादनं लभेरन् ॥२१
अनिच्छन्त्यो वा प्रव्रजेरन् ॥२२ क्लीबोन्मत्तान्राजा बिभृयात्, तद्गामित्वाद्रिक्थस्य ||२३ शुल्के चापि मानवं श्लोक मुदाहरन्ति ॥ २४
न भिन्नकार्षापणमस्ति शुल्के न शिल्पवृत्तौ न शिशौ न दूते । न भैक्षलब्धे न हृतावशेषे न श्रोत्रिये प्रत्रजिते न यज्ञे, इति ॥२५ स्तेनोऽनुप्रवेशान्न दुष्यते शस्त्रधारी सहोढो व्रणसंपन्नो