________________
१५१२ वशिष्ठस्मृतिः।
सप्तदशोया च क्लीबं पतितमुन्मत्तं वा भर्तारमुत्सृज्यान्यं पतिं विन्दते मृते वा सा पुनर्भूर्भवति ॥२१ कानीनः पञ्चमः ॥२२ या पित्गृहेऽसंस्कृता कामादुत्पादयेत्, मातामहस्य पुत्रो भवतीत्याहुः ॥२३ अथाप्युदाहरन्ति ॥२४ अप्रत्ता दुहिता यस्य पुत्रं विन्देत तुल्यतः। पुत्री मातामहस्तेन दद्यात्पिण्डं हरेद्धनम्, इति ॥२५ गृहे च गूढोत्पन्नः षष्ठः ॥२६ इत्येते दायादा बान्धवासातारो महतो भयादित्याहुः ॥२७ अथादायादबन्धूनां सहोढ एव प्रथमो, या गर्भिणी संस्क्रियते तस्यां जातः सहोढः पुत्रो भवति ॥२८ दत्तको द्वितीयो, यं मातापितरौ दद्याताम् ।।२६, कोतस्तृतीयस्तच्छुनःशेपेन व्याख्यातम् ॥३० हरिचन्द्रो ह वै राजा सोऽजीगतस्य सोयवसेः पुत्रं चिनाय ॥३१ स्वयमुपागतश्चतुर्थः, तच्छुनःशेपेन व्याख्यातम् ॥ शुनःशेपो वै यूपेन नियुक्तो देवतास्तुष्टाव, तस्येह देवताः पाशं विमुमुचुः तमृत्विज ऊचुममैवायं पुत्रोऽस्त्विति, तान्ह न संपेदे, ते संपादयामासुरेष एव यं कामयेत वस्य पुत्रोऽस्त्विति, तस्य ह विश्वामित्रो होताऽऽसीत्तस्य पुत्रत्वमियाय ॥३३ अपविद्धः पथमो यं मातापितृभ्यामपास्तं प्रतिगृह्णीयात् ३४