________________
ऽध्यायः] औरसपुत्रादीनां लक्षणवर्णनम् । १५११
क्षेत्रिणः पुत्रो जनयितुः पुत्र इति विवदन्ते ॥६ तत्रोभयथाऽप्युदाहरन्ति ॥७ यद्यन्यो गोषु वृषभो वत्सानां जनयेच्छतम् । .. गोमिनामेव ते वत्सा मोघं स्यन्दितमार्षभम्, इति ॥८ अप्रमत्ता रक्षत तन्तुमेतं मा वः क्षेत्र पर(रे)वीजानिअवाप्सुः। न जनयितुः पुत्रो भवति स्वं (सं) पराये मोघं वेचा कुरुते तन्तुमेतमिति ॥६ . बहूनामेकजातानामेकश्वेत्पुत्रवान्नरः । सर्वे ते तेन पुत्रेण पुत्रवन्त इति श्रुतिः ।।१० बह्वीनामेकपत्नीनामेका पुत्रवती यदि । सर्वास्तास्तेन पुगेण पुत्रवत्य इति श्रुतिः ॥११ द्वादश इत्येव पुत्राः पुराणदृष्टाः ॥१२ स्वयमुत्पादितः स्वक्षेत्र संस्कृतायां प्रथमः ॥१३ तदलाभे नियुक्तायां क्षेत्रजो द्वितीयः ॥१४ तृतीयः पुत्रिका विज्ञायते ॥१५ अभ्रातृका पुंसः पितृनभ्येति प्रतीचीनं गच्छति पुत्रत्वम् ॥१६ तत्र श्लोकः ॥१७ अभ्रातृकां प्रदास्यामि तुभ्यं कन्यामलंकृताम् । अस्यां यो जायते पुत्रः स मे पुत्रो भवेदिति ॥१८ पौनर्भवश्चतुर्थः ॥१६ या कौमारं भर्तारमुत्सृज्यान्यैः सह चरित्वा तस्यैव कुटुम्बमाश्रयति सा पुनर्भूर्भवति ॥२०