________________
१५१०
वसिष्ठस्मृतिः ।
पथ्य कन्यानृते हन्ति दश हन्ति गवानृते । शतमश्वानृते हन्ति सहस्रं पुरुषानृते ॥२६ व्यवहारे मृते दारे प्रायश्चित्तं कुलस्त्रियः । तेषां पूर्वपरिच्छेदाच्छिद्यन्तेऽत्रापवादिभिः ॥३० उद्वाहकाले रतिसंप्रयोगे प्राणात्यये सर्वधनापहारे । विप्रस्य चार्थे ह्यनृतं वदेयुः पञ्चानृतान्याहुरपातकानि ॥ ३१ स्वजनस्यार्थे यदि वाऽर्थहेतोः पक्षाश्रयेणैव वदन्ति कार्यम् ते शब्दवंशस्य कुलस्य पूर्वान्स्वर्गस्थितांस्तानपि पातयन्ति, अपि पातयन्ति ||३२
इति वासिष्ठे धर्मशास्त्रे षोडशोऽध्यायः ।
सप्तदशो
॥ अथ सप्तदशोऽध्यायः ॥
पुत्रिणां प्रशंसावर्णनम् ।
ऋणमस्मिन्संनयति अमृतत्वं च गच्छति । पिता पुत्रस्य जातस्य पश्येचेज्जीवतो मुखम् ॥ १ अनन्ताः पुत्रिणां लोका नापुत्रस्य लोकोऽस्तीति श्रूयते ॥२ प्रजाः सन्त्वपुत्रिण इत्यभिशापः ॥ ३
प्रजाभिरग्ने अमृतत्वमश्यामित्यपि निगमो भवति ॥४ पुत्रेण लोकाञ्जयति पौत्रेणाऽऽनन्त्यमश्नुते ।
अथ पुत्रस्य पौत्रेण ब्रध्नस्याऽऽप्नोति विष्टपम्, इति ॥५