________________
ऽध्यायः] साक्षिप्रकरणवर्णनम् ।
१५०६ अन्यथाऽप्युदाहरन्ति ॥१५ आधिः सीमा बालधनो निक्षेपोपनिधिः त्रियः। राजस्वं श्रोत्रियद्रव्यं न संभोगेन हीयते ॥१६ प्रहीणद्रव्याणि राजगामीनि भवन्ति ॥१७ ततोऽन्यथा राजा मन्त्रिभिः सह नागरैश्च कार्याणि कुर्यात् ॥१८..
वेधसो वा राजा श्रेयान्गृध्रपरिवारं स्यात् ॥१६ गृध्रपरिवारं वा राजा श्रेयान् ॥२० गध्र परिवारं स्यान्न गृध्रो गधपरिवारं स्यात्परिवाराद्धि दोषाः प्रादुर्भवन्ति स्तेयहारविनाशनं तस्मापूर्वमेव परिवारं पृच्छेत् ॥२१ अथ साक्षिणः ।।२२ श्रोत्रियो रूपवाछीलवान्पुण्यवान्सत्यवान्साक्षिणः सर्वेषु सर्व एव वा ॥२३ स्त्रीणां तु साक्षिणः त्रिय कुर्याद्विजानां सहशा द्विजाः। . शूद्राणां सन्तः शूद्राश्च, अन्त्यानामन्त्ययोनयः ।।२४ अथाप्युदाहरन्ति ।।२५ प्रतिभाव्यं वृथादानमाक्षिकं सौरिकं च यत्। दण्डशुल्कावशिष्टं च न पुत्रो दातुमर्हति, इति ॥२६ बेहि साक्षिन्यथातत्त्वं लम्बन्ते पितरस्तव । तव वाक्यमुदीक्षाणा उत्पतन्ति पतन्ति च ॥२७ नमो मुण्डः कपाली च भिक्षार्थी क्षुत्पिपासितः। अन्धः शत्रुकुले गच्छेद्यः साक्ष्यमनृतं वदेत् ।।२८ .