SearchBrowseAboutContactDonate
Page Preview
Page 373
Loading...
Download File
Download File
Page Text
________________ १५०८ वसिष्ठस्मृतिः। षोडशो॥ अथ षोडशोऽध्यायः॥ व्यवहारविधिवर्णनम् । तत्रादौ राजमन्त्रिणो धर्माः। अथ व्यवहाराः ॥१ राजमन्त्री सदाकार्याणि कुर्यात् ॥२ द्वयोविवदमानयो न पक्षान्तरं गच्छेत् ॥३ यथासनमपराधो ह्यन्ते नापराधः (?) ॥४ समः सर्वेषु भूतेषु यथासनमपराधो (१) ह्याधवर्णयोविद्यान्ततः (विधानतः)॥५ संपन्नं च रक्षयेद्राजा बालधनान्यप्राप्तव्यवहाराणां प्राप्तकाले तु तद्वत् ॥६ लिखितं साक्षिणो भुक्तिः प्रमाणं त्रिविधं स्मृतम्। धनस्वीकरणं पूर्व धनी धनमवाप्नुयात, इति । मार्गक्षेत्रयोर्विसर्ग तथा परिवर्तनेन तरुण(ऋण)गृहेध्वर्थान्तरेषु त्रिपादमात्रम् ॥८ गृहक्षेत्रविरोधे सामन्तप्रत्ययः ।। सामन्तविरोधे लेख्यप्रत्ययः॥१० प्रत्यभिलेख्यविरोधे ग्रामनगरवृद्धश्रेणीप्रत्ययः ॥११ अथाप्युदाहरन्ति ॥१२ पैतृकं (य एक) क्रीतमाधयमन्वाधेयं प्रतिग्रहम् । यज्ञादुपगमो वेणिस्तथा धूमशिखाऽष्टमी, इति ॥१३ तत्र भुक्तानुभुक्तदशवर्षम् ॥१४
SR No.032669
Book TitleSmruti Sandarbh Part 03
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages744
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy