________________
ऽध्यायः] चरितव्रतानां पतितानां प्रत्युद्धार विधिवर्णनम् । १५०७
यदि नाऽऽभ्युदयिकेषु युक्तः स्यादविप्लविनः सव्येन पादेन प्रवृत्ताप्रान्दर्भालोहितान्वोपस्तीर्य पूर्णपात्रमस्मै निनयेत् ॥१० निनेतारं चास्य प्रकीर्णकेशान् ज्ञातयोऽन्वालभेरन्नपसव्यं कृत्वा गृहेषु स्वैरमापोरन्नत ऊवं तेन धर्मयेयुस्तद्धर्माणस्तं धर्मयन्तः॥११ पतितानां तु चरितव्रताना प्रत्युद्धारः ।।१२ अथाप्युदाहरन्ति ॥१३ अग्रेऽभ्युद्धरतां गच्छेत्नीडन्निव हसन्निव । पश्चात्पातयतां गच्छेच्छोचन्निव रुदन्निव, इति ॥१४ आचार्यमातृपितृहन्तारस्तत्प्रसादाद्भयाद्वा, एषा (तेषां) प्रत्यापत्तिः ॥१५ पूर्णाब्दात्प्रवृत्ताद्वा काञ्चनं पात्रं माहेयं वा पूर
यित्वाऽऽपोहिष्ठेति मन्त्रेणाद्भिरभिषिञ्चति ॥१६ सर्व एवाभिषिक्तस्य प्रत्युद्धारः (प्रत्युद्वीर) पुत्रजन्मना व्याख्यातो व्याख्यात इति ॥१७
इति वासिष्ठे धर्मशास्त्रे पञ्चदशोऽध्यायः ।