________________
भ्रातॄणां दायविभाग वर्णनम् ।
( विवाहात्प्राक् कन्यायाः रजोदर्शने पितुर्दोषः )
शूद्रापुत्र एव षष्ठो भवतीत्याहुः ॥ ३५ इत्येतेऽदायादा बान्धवाः ||३६
अथाप्युदाहरन्ति ||३७
यस्य पूर्वेषां (वर्णानां षण्णां न कश्चिद्दायादः स्यादेते तस्य दायं
हरेरन्निति ||३८
ऽध्यायः ]
१५१३
अथ भ्रातॄणां दायविभागः ॥ ३६
द्वशं ज्येष्ठो हरेत्, गवाश्वस्य चानुदशमम् ॥४० अजावयो गृहं च कनिष्ठस्य ॥ ४१ कार्ष्णायसं गृहोपकरणानि च मध्यमस्य ॥४२ मातुः पारिणेयं स्त्रियो विभजेरन् ॥ ४३
यदि ब्राह्मणस्य ब्राह्मणीक्षत्त्रियावैश्यासु पुत्राः स्युत्र्यंशं ब्राह्मण्याः पुत्रो हरेद्र शं राजन्यायाः पुत्रः सममितरे विभजेरन् ॥४४
येन चैषां स्वयमुत्पादितं स्याद्वयशमेव हरेत् ||४५ अनंशास्त्वाश्रमान्तस्गताः ॥४६
क्लीबोन्मत्तपतिताश्च ॥४७
भरणं कीबोन्मत्तानाम् ॥४८
प्रेतपत्नी षण्मासान्त्रतचारिण्यक्षारलवणं भुञ्जानाऽधः शयीतोध्वं षड्भ्यो मासेभ्यः स्नात्वा श्राद्धं च पत्ये दत्त्वा विद्याकर्मगुरुयोनिसंबन्धान्संनिपात्य पिता भ्राता वा नियोगं कारयेत्तपसे ॥४६
न सोन्मत्तामवशां व्याधितां वा नियुब्ज्यात् ॥५०