SearchBrowseAboutContactDonate
Page Preview
Page 378
Loading...
Download File
Download File
Page Text
________________ भ्रातॄणां दायविभाग वर्णनम् । ( विवाहात्प्राक् कन्यायाः रजोदर्शने पितुर्दोषः ) शूद्रापुत्र एव षष्ठो भवतीत्याहुः ॥ ३५ इत्येतेऽदायादा बान्धवाः ||३६ अथाप्युदाहरन्ति ||३७ यस्य पूर्वेषां (वर्णानां षण्णां न कश्चिद्दायादः स्यादेते तस्य दायं हरेरन्निति ||३८ ऽध्यायः ] १५१३ अथ भ्रातॄणां दायविभागः ॥ ३६ द्वशं ज्येष्ठो हरेत्, गवाश्वस्य चानुदशमम् ॥४० अजावयो गृहं च कनिष्ठस्य ॥ ४१ कार्ष्णायसं गृहोपकरणानि च मध्यमस्य ॥४२ मातुः पारिणेयं स्त्रियो विभजेरन् ॥ ४३ यदि ब्राह्मणस्य ब्राह्मणीक्षत्त्रियावैश्यासु पुत्राः स्युत्र्यंशं ब्राह्मण्याः पुत्रो हरेद्र शं राजन्यायाः पुत्रः सममितरे विभजेरन् ॥४४ येन चैषां स्वयमुत्पादितं स्याद्वयशमेव हरेत् ||४५ अनंशास्त्वाश्रमान्तस्गताः ॥४६ क्लीबोन्मत्तपतिताश्च ॥४७ भरणं कीबोन्मत्तानाम् ॥४८ प्रेतपत्नी षण्मासान्त्रतचारिण्यक्षारलवणं भुञ्जानाऽधः शयीतोध्वं षड्भ्यो मासेभ्यः स्नात्वा श्राद्धं च पत्ये दत्त्वा विद्याकर्मगुरुयोनिसंबन्धान्संनिपात्य पिता भ्राता वा नियोगं कारयेत्तपसे ॥४६ न सोन्मत्तामवशां व्याधितां वा नियुब्ज्यात् ॥५०
SR No.032669
Book TitleSmruti Sandarbh Part 03
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages744
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy