SearchBrowseAboutContactDonate
Page Preview
Page 370
Loading...
Download File
Download File
Page Text
________________ ऽध्यायः काकादिसंस्पृष्टान्नस्य पर्युषिताद्यन्नस्यचशुद्धिः। १५०५ अन्नं पर्युषितं भावदुष्टं सकृल्लेखं पुनः सिद्धमाममांसं । पक्वं च कामं तु दध्ना घृतेन वाऽभिधारितमुपयुञ्जीत ॥२४ अपि ह्यत्र प्राजापत्या श्लोकानुदाहरन्ति ।।२५ . हस्तदत्तास्तु ये स्नेहा लवणव्यञ्जनानि च । दातारं नोपतिष्ठन्ति भोक्ता भुञ्जीत किल्बिषम् ।।२६ प्रदद्यान्न तु हस्तेन नाऽऽयासेन कदाचन, इति ॥२७ लशुनपलाण्डुकेमुकगृञ्जनश्लेष्मातकवृक्षनिर्यासलोहितप्रश्चनश्वकाकावलीढशूद्रोच्छिष्टभोजनेषु कृच्छ्रातिकृच्छू इतरेऽप्यन्यत्र मधुमांसफलविकर्षेष्वग्राम्यपशवशाविषयः २८ संधिनीक्षीरमवत्साक्षीरं गोमहिष्यजानामनिर्दशाहानामन्तर्नाब्युदकमपूपधानाकरम्भसक्तुवटकतैलपायसशाकानि शुक्तानि वर्जयेत् , अन्यांश्च क्षीरयवपिष्टविकारान् ॥२६ श्वाविच्छल्लकशशकच्छपगोधाः पञ्चनखानां भक्ष्याः॥३० अनुष्ट्रा पशूनामन्यतोदन्ताश्च मत्स्यानां वा चेटगवयशिशुमारनक्रकुलीरा विकृतरूपाः ॥३१ सर्पशीर्षाश्च ॥३२ गौरगवयशरभाश्चानुदिष्टाः ॥३३ तथा धेन्वनडुहौ मेथ्यौ वाजसनेयके विज्ञायते ॥३४ खडूगे तु विवदन्त्य(न्तेऽ)ग्राम्यसूकरे च ॥३५ शकुनानां च विषुविष्किरजालपादाः॥३६ कलविङ्कप्लवहंसचक्रवाकभासवायसपारावतकुक्कुटसारङ्गपाण्डुकपोतकौञ्चक्रकरकङ्कगृध्रश्येनबकबलाकमद्गुटिट्टिभमान्धालनक्तंचरदाघाटचटकरैलातहारीतखञ्जरीटग्राम्य
SR No.032669
Book TitleSmruti Sandarbh Part 03
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages744
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy