SearchBrowseAboutContactDonate
Page Preview
Page 367
Loading...
Download File
Download File
Page Text
________________ वसिष्ठस्मृतिः। . [त्रयोदशोअत्राप्युदाहरन्ति ॥१६ उपाध्यायादशाऽऽचार्य आचार्याणां शतं पिता । पितुर्दशशतं माता गौरवेणातिरिच्यते भार्याः पुत्राश्च शिष्याश्च संतुष्टाः पापकर्ममिः। परिभाष्य परित्याज्याः पतितो योऽन्यथा त्यजेत् ॥१८ त्विगाचार्यावयाजकानध्यापको हेयावन्यत्र हानात्पतति ॥१६ पतितोत्पन्नः पतितो भवतीत्याहुरन्यत्र स्त्रियाः ।।२० सा हि परगामिनी तामरिक्थामुपेयात् ॥२१ गुरोर्गुरौ संनिहिते गुरुववृचिरिष्यते । गुरुखद्गुरुपुत्रस्य वर्तितव्यमिति श्रुतिः॥२२ शस्त्रं विषं सुरा चाप्रतिप्रामाणि ब्राह्मणस्य ।।२३ विद्यावित्तवयःसंबन्धकर्म च मान्यम् ॥२४ पूर्वः पूर्को गरीयान्स्यविरवालातुरभारिकत्रीचक्रीवतां पन्थाः समागमे परस्मै देयः ॥२५ राजकस्नातकयोः समागमे राज्ञा स्नातकाय देयः ॥२६ सर्वैरेव च वध्वा ऊपमानायै ॥२७ . तृणभूम्यग्न्युदकवाक्सूनृतनासूयाः सतां गृहे नोच्छियन्ते । कदाचन कदाचनेति ॥२८ इति वासिष्ठे धर्मशास्त्रे त्रयोदशोऽध्यायः।
SR No.032669
Book TitleSmruti Sandarbh Part 03
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages744
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy