SearchBrowseAboutContactDonate
Page Preview
Page 366
Loading...
Download File
Download File
Page Text
________________ ऽध्यायः] उपाध्यायाचार्यादीनां गुरुत्वमितिनिरूपणम् । १५०१ मानवं चात्र श्लोकमुदाहरन्ति ॥६ फलान्यपस्तिलान्भक्षा इति ॥७. धावतः पूतिगन्धप्रभृतावीरिणे, वृक्षमारूढस्य नावि सेनायां च भुक्त्वा चाऽऽर्द्रपाणेर्वाणशब्दे चतुर्दश्याममावास्यायामष्टम्यामष्टकासु प्रसारितपादोपस्थकृतस्थोपाश्रितस्य च गुरुसमीपे मैथुनव्यपेतायां वाससा मैथुनव्यपेतेनानिर्गिक्तेन प्रामान्ते छर्दितस्य मूत्रितस्योचारितस्य ऋग्यजुषांचसामशब्दे वाऽजीर्णे निर्घाते भूमिचलने चन्द्रसूर्योपरागे दिल्नादपर्वतनादकम्पप्रपातेषूपलरुधिरपांशुवर्षेष्वाकालिकम् ।।८ उल्काविद्युत्समासे त्रिरात्रम् ॥६. उल्काविद्युत्सज्योतिषम् ॥१० . अपर्तावाकालिकमाचार्य प्रेते त्रिरात्रमाचार्यपुत्रशिष्य भार्यास्वहोरात्रम् ॥११ ऋत्विग्योनिसंबन्धेषु च गुरोः पादोपसंग्रहण कार्यम् ।।१२ ऋत्विकश्वशुरपितृव्यमातुलाननवरवयसः प्रत्युत्थायाभिवदेत् ॥१३ ये चैव पादप्रायास्तेषां भार्या गुरोश्च मातापितरौ यो विद्यादभिवन्दितुमहमयं भो इति ब्रूयाद्यश्च न विद्यात्प्रत्यभिवादमामन्त्रिते स्वरोऽन्त्यः प्लवते संध्यक्षरमप्रगृह्यमायावभावं चाऽऽपद्यते यथा भो भाविति ॥१४ पतितः पिता परित्याज्यो माता तु पुत्रे न पतति ॥१५
SR No.032669
Book TitleSmruti Sandarbh Part 03
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages744
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy