SearchBrowseAboutContactDonate
Page Preview
Page 365
Loading...
Download File
Download File
Page Text
________________ १५०० वसिष्ठस्मृतिः । अधिवृक्षसूर्यमध्वानं न प्रतिपद्येत ॥४१ नावं च सांशयिकीं नाधिरोहेत [त् ] ॥४२ बाहुभ्यां न नदीं तरेत् ॥४३ [ त्रयोदशो उत्थायापररात्रमधीत्य न पुनः प्रति संविशेत् ॥४४ प्राजापत्ये मुहूर्ते ब्राह्मणः कांश्चिन्नियमाननुतिष्ठेदनुतिष्ठेदिति ॥४५ इति वासिष्ठे धर्मशास्त्रे द्वादशोऽध्यायः ॥ ॥ अथ त्रयोदशोऽध्यायः ॥ अथोपाक विधिः, वेदाध्ययनस्यानध्यायनिरूपणम् । अथातः स्वाध्यायोपाकर्म श्रावण्यां पौर्णमास्यां प्रोष्ठपद्यां वाऽग्निमुपसमाधाय कृताधानो जुहोति देवेभ्य ऋषिभ्यश्छन्दोभ्यश्चेति ॥ १ ब्राह्मणान्स्वस्तिवाच्य दधि प्राश्य ततोऽध्यायानुपाकुवरन् ॥२ अर्धपश्चममासानर्घषष्ठान्वाऽत ऊर्ध्वं शुक्लपक्षेष्वधीयीत, कामं तु वेदाङ्गानि ॥ ३ तस्यानध्यायाः ॥४ संध्यास्तमिते संध्यास्वन्तः शवदिवाकीर्त्येषु नगरेषु कामं गोमयपर्युषिते परिलिखिते वा श्मशानान्ते शयानस्य श्राद्धिकस्य ॥५
SR No.032669
Book TitleSmruti Sandarbh Part 03
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages744
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy