SearchBrowseAboutContactDonate
Page Preview
Page 364
Loading...
Download File
Download File
Page Text
________________ ज्यायः] मातकाचारवर्णनम् । १४६ या स्यादनित्यचारेण रतिः साधर्मसंश्रिता ।।२२ अपि च काठके विज्ञायते ॥२३ . अपि नः श्वो विजनिष्यमाणाः पतिभिः सह शयीरनिति स्त्रीणामिन्द्रदत्तो वर इति ॥२४ न वृक्षमारोहेत् ।।२५ न कूपमवरोहे ॥२६ नाग्नि मुखेनोपधमेत् ॥२७ . नामिं ब्राह्मणं चान्तरेण व्यपेयात् ।।२८ नाग्न्योर्न ब्राह्मणयोर [ न ] नुलाप्य वा, भार्यया सहनाश्नीयादवीर्यवदपत्यं भवतीति वाजसनेयके विज्ञायते IRE नेन्द्रधनुर्नाम्ना निर्दिशेत् ॥३० मणिधनुरिति ब्रूयात् ॥३१ पालाशमासनं पादुके दन्तधावनमिति वर्जयेत् ॥३२ नोत्सङ्गे भक्षयन्न संध्या [यां ] भुञ्जीत ॥३३ वैणवं दण्डं धारयेद्रुक्मकुण्डले च ॥३४ न बहिर्मालां धारयेदन्यत्र रुक्ममय्याः ॥३५ सभाः समवायांश्च वर्जयेत् ३६ | अथाप्युदाहरन्ति ॥३७ अप्रामण्यं च वेदनामार्षाणां चैव कुत्सनम् । अव्यवस्था च सर्वत्र एतन्नाशनमात्मनः । इति ॥३८ नावृतो यहं गच्छेत् ॥३६ यदि व्रजेत्प्रदक्षिणं पुनरावजेत् ॥४०
SR No.032669
Book TitleSmruti Sandarbh Part 03
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages744
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy