SearchBrowseAboutContactDonate
Page Preview
Page 363
Loading...
Download File
Download File
Page Text
________________ १४६८ वसिष्ठस्मृतिः। [द्वादशोवत्सन्ती वितता नातिकामेत् ।।५ नोद्यन्तमादित्यं पश्येत् ॥६ नास्तमयन्तम् ।। नाप्सु मूत्रपुरीषे कुर्यात् ॥८ न निष्ठीवेत् ॥ परिवेष्टितशिरा भूमिमयझियस्तृणैरन्तर्धाय मूत्रपुरीषेकुर्यात् ॥१० उदरुमुखश्चाहनि, नक्तं दक्षिणामुखः । संध्यामासीतोत्तरामुदाहरन्ति ॥११ खातकानां तु नित्यं स्यादन्तर्वासस्तथोत्तरम् । यज्ञोपवीते द्वे यष्टिः सोद्रकश्च कमण्डलुः ॥१२ अप्सु पाणौ च काष्ठे च कथितं पावके शुचिः। तस्मादुदकपाणिभ्यां परिमृज्यात्कमण्डलुम् ॥१३ पर्यप्रिकरणं त्वेतन्मनुराह प्रजापतिः। छत्वा चावश्यकर्माणि आचामेच्छौचवित्तमः। इति ॥१४ . प्रामुखऽन्नानि भुञ्जीत ॥१५ तूष्णी साष्ठं कृत्स्नप्रासं ग्रसेत ॥१६ न च मुखशब्दं कुर्यात् ॥१७ ऋतुकालगामी स्यात्पर्ववज स्वदारेषु ॥१८ अतिर्यगुपेयात् ॥१६ (वीर्यमुपेयात्)। अथाप्युदाहरन्ति ॥२० यस्तु पाणिगृहीताया आस्ये कुर्वीत मैथुनम् । भवन्ति पितरस्तस्य तन्मासं रेतसो भुजः ॥२१
SR No.032669
Book TitleSmruti Sandarbh Part 03
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages744
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy