SearchBrowseAboutContactDonate
Page Preview
Page 362
Loading...
Download File
Download File
Page Text
________________ Sध्यायः ] स्नातकव्रतं, वस्त्रादिधारण विधिवर्णनम् । आ चतुर्विंशाश्यस्य ॥५३ अत उष्वं पतितसावित्रीका भवन्ति ॥ ५४ नैतानुपनयेन्नाध्यापयेन्न याजयेन्नैभिर्विवाहयेयुः ॥ ५५ पतितसावित्रीक उद्दालकत्रतं चरेत् ॥५६ द्वौ मास यावकेन वर्तयेत्, मासं पयसा, अर्घमासमामिक्षयाऽष्टरात्रं घृतेन, षड्रात्रमयाचितेन, त्रिरात्रमब्भक्षोऽहोरात्रमुपवसेत् ॥५७ अश्वमेधावभृथं गच्छेत् ॥५८ वात्यस्तोमेन वा यजेद्वा यजेदिति ॥५६ इति वासिष्ठे धर्मशास्त्रे एकादशोऽध्यायः । ॥ अथ द्वादशोऽध्यायः ॥ अथ स्नातकत्रतं, वस्त्रादिधारण विधि वर्णनम् । अथातः स्नातकव्रतानि ॥ १ स न कंचिद्याचेतान्यत्र राजान्तेवासिभ्यः ॥२ क्षुधा परीतस्तु किंचिदेव याचेत, कृतमकृतं वा क्षेत्रं गामजाविकमन्ततो हिरण्यं धान्यमन्नं वा, न तु स्नातकः क्षुधाऽवसीदेदित्युपदेशः ॥ ३ न मलिनवाससा सह संवसेत, न रजस्वलया, नायोग्यया, न कुलं कुलं स्यात् ॥४ -१४६७
SR No.032669
Book TitleSmruti Sandarbh Part 03
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages744
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy