________________
१४६६ वसिष्ठस्मृतिः। [एकादशो
श्रावण्याप्रहायण्योश्चान्वष्टक्या च पितृभ्यो दद्यात् , द्रव्यदेशब्राह्मणसंनिधाने वा न कालनियमः ॥४० अवश्यं च ब्राह्मणोऽग्नीनादधीत, दर्शपूर्णमासाग्रयणेष्टिचातुर्मास्यपशुसोमैश्च यजेत नैयमिकं घेतहणसंस्तुतं च ॥४१ विज्ञायते हि त्रिभिमणवान्ब्राह्मणो जायत इति ॥४२ यझेन देवेभ्यः, प्रजया पितृभ्यो, ब्रह्मचर्येण भृषिभ्य इत्येष वाऽनृणो यज्वा यः पुत्री ब्रह्मचर्यवानिति ॥४३ गर्भाष्टमेषु ब्राह्मणमुपनयीत, गर्भादेकादशेषु राजन्यं, गर्भावादशेषु वैश्यम् ।।४४ पालाशो बैल्वो वा दण्डो ब्राह्मणस्य, नैयग्रोधः क्षत्रियस्य वा औदुम्बरो वा वैश्यस्य ।।४५ - [केशसंमितो ब्राह्मणस्य, ललाटसंमितः क्षत्रियस्य, घ्राणसंमितो वैश्यस्य ॥४६ मौखी ग्राह्मणस्य, धनुर्ध्या क्षत्रियस्य, शणतान्तवी वैश्यस्य]४७ कृष्णाजिनमुत्तरीयं ब्राह्मणस्य, रौरवं क्षत्रियस्य, गव्यं व (ब) स्तजिनं वा वैश्यस्य ॥४८ शुझमहतं वासो ब्राह्मणस्य, माञ्जिष्ठं क्षत्रियस्य, हारिद्रं कौशेयं वैश्यस्य, सर्वेषां वा तान्तवमरक्तम् ॥४६ भवत्पूर्वा ब्राह्मणो भिक्षा याचेत, भवन्मध्या राजम्बो, भवदन्त्यां वैश्यः ॥५० आ षोडशाब्राह्मणस्य नातीतः कालः ॥५१ आ द्वाविंशात्क्षत्रियस्य ॥५२