SearchBrowseAboutContactDonate
Page Preview
Page 348
Loading...
Download File
Download File
Page Text
________________ ऽध्यायः] आयीधर्मवर्णनम् । १४८३ त्रिरात्रं रजस्वलाऽशुचिर्भवति, सा नाज्यानाभ्यज्यानाप्सु नायात् , अधः शयीत, दिवा न स्वप्यात् , नाग्निं स्पृशेत् , न रूनुं सृजेत्, न दन्तान्धावयेत् , न मांसमश्नीयात् , न ग्रहानिरीक्षेत, न हसेन्न किंचिदाचरेत् , अखर्वेण पात्रेण पिबेत् , अञ्जलिना वा पिबेत् , लोहितायसेन वा ॥७ विज्ञायते हीन्द्रस्त्रि-शीर्षाणं त्वाष्ट्र हत्वा पाप्मगृहीतो महत्तमाधर्मसंबद्धोऽहमित्येवमात्मानममन्यत, तं सर्वाणि भूतान्यभ्याक्रोशन् , भ्रूणहन्ध्र णहन्ध्रणहन्निति, स त्रिय उपाधावत् , अस्यै मे ब्रह्महत्यायै तृतीयं भागं प्रतिगृहीतेति गत्वैवमुवाच, ता अब्रुवन् , किं नोऽभूदिति, सोब्रवीद्वरं वृणीध्वमिति, ता अब्रुवन्नृतौ प्रजां विन्दामह इति, कामं मा विजानीमो संभवाम इति, यथेच्छया आप्रसवकालात्पुरुषेणसहमैथुनभावेन सम्भवाम इति चैषोस्माकं वरस्तथेन्द्रणोक्तास्ताः प्रतिजगृहुस्तृतीयं भ्रूणहत्यायाः॥८ सैषा भ्रूणहत्या मासि मास्याविर्भवति ॥8 तस्माद्रजस्वलान्न नाश्नीयात् ॥१० अतश्च भ्रूणहत्याया एवैषा रूपं प्रतिमुच्याऽऽस्ते कन्चुकमिव ॥ तदाहुब्रह्मवादिनः ॥१२ अञ्जनाभ्यञ्जनमेवास्या न प्रतिग्राह्यम् । तद्धि स्त्रिया अन्नमिति ॥१३ तस्मात्तस्यास्तत्र न च मन्यन्ते ॥१४ आचारायाश्च योषित इति सेयमुपयाति ॥१५
SR No.032669
Book TitleSmruti Sandarbh Part 03
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages744
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy