________________
१४८२
वसिष्ठस्मृतिः। [पञ्चमोऊनद्विवर्षे प्रेते गर्भपतने वा सपिण्डानां त्रिरात्रमाशीचं समः गौचमिति गौतमः ।।२८ देशान्तरस्थे प्रेत ऊवं दशाहाच्छ्र त्वैकरात्रमाशौचम् ॥२० माहितानिश्चेत्प्रवसन्नियेत पुनः संस्कारं कृत्वाशवपच्छौचमिति गौतमः ॥३० यूपचि(य)तिश्मशानरजस्वलासूतिकाशुचीनुपस्पृश्य सशिरा अभ्युपेयादप इति ॥३१
इति वासिष्ठे धर्मशास्त्रे चतुर्थोऽध्यायः।
अथ पञ्चमोऽध्यायः।
अथायीधर्मवर्णनम्। अस्वतन्त्रात्री पुरुषप्रधाना ॥१ अननिकाऽनुदक्या वा अनृतमिति विज्ञायते ॥२ अथाप्युदाहरन्ति ॥३ पिता रक्षति कौमारे भर्ता रक्षति यौवने । पुत्रश्च साविरे भावे न स्त्री स्वातन्त्र्यमर्हति ॥४ तस्या भर्तुरभिचार उक्तः प्रायश्चित्तरहस्येषु ॥५ मासि मासि रजो हासा दुष्कृतान्यपकर्षति ॥६