________________
ऽध्यायः ] अनेकशुद्धिः, शूद्रस्यासंस्कारे हेतुवर्णनम् । १४७६ गोवालैः फलमयानां गौरसर्षपकल्केन क्षौमजानाम् ||५० भूम्यास्तु संमार्जनप्रोक्षणोपलेपनोल्लेखनैर्यथास्थानं दोषविशेषात्प्रायत्यमुपति ॥५१
अथाप्युदाहरन्ति ।।५२ खननाद्दहनाद्वर्षाद्गोभिराक्रमणादपि ।
चतुर्भिः शुध्यते भूमिः पञ्चमाश्चोपलेपनात् । इति ॥५३ रजसा शुध्यते नारी नदी वेगेन शुध्यति । भस्मना शुध्यते कांस्यं ताम्रमम्लेन शुध्यति ॥५४ मद्यैर्मूत्रः पुरीषैर्वा श्लेष्मपूयाश्रुशोणितैः । संस्पृष्टं नैव शुध्येत पुनः पाकेन मृण्मयम् ||५५ अद्भिर्गात्राणि शुध्यन्ति मनः सत्येन शुध्यति । विद्यातपोभ्यां भूतात्मा बुद्धिर्ज्ञानेन शुध्यति ॥५६ . अद्भिरेव काञ्चनं पूयते, तथा राजतम् ॥५७ अङ्गुलिकनिष्ठिकामूले दैवं तीर्थम् ॥५८
अङ्गुल्य मानुषम् ||५६ पाणिमध्य आग्नेयम् ॥६० प्रदेशिन्यङ्गुष्ठयोरन्तरा पित्र्यम् ॥ ६१
रोच (न्तत इति सायं प्रातरनीन्य (न) भिपूजयेत् ॥ ६२ स्वदितमिति पित्र्येषु ||६३ संपन्नमित्याभ्युदयिकेषु ॥६४ इति वासिष्ठे धर्मशास्त्रे तृतीयोऽध्यायः ।