SearchBrowseAboutContactDonate
Page Preview
Page 343
Loading...
Download File
Download File
Page Text
________________ १४७८ [ तृतीयो वसिष्ठस्मृतिः। न मुख्या विपुष उच्छिष्टं कुर्वन्त्यनङ्गश्लिष्टाः ॥३७ सुप्त्वा भुक्त्वा पीत्वा क्षुत्वा रुदित्वा स्नात्वा चाऽऽचान्तः पुनराचामेत् ॥३८ वासश्च परिधायौष्ठौ च संस्पृश्य यत्रालोमको न श्मश्रुगतो लेपः॥३६ दन्तवदन्तसक्तेषु यच्चा(प्यन्तर्मुखे भवेत् । आचान्तस्यावशिष्टं स्यान्निगिरन्नेव तच्छुचिः ॥४० परानथाऽऽचामयतः पादौ या विग्रुषो गताः। भूम्यास्तास्तु समाः प्रोक्तास्ताभिर्नोच्छिष्टभाग्भवेत् ॥४१ प्रचरनभ्यवहार्येषूच्छिष्टं यदि संस्पृशेत् । भूमौ निक्षिप्य तद्रव्यमाचान्तः प्रचरेत्पुनः ॥४२ यद्यन्मीमांस्यं स्यात्तत्तदद्भिः संस्पृशेत् ॥४३ श्वहताश्च मृगा वन्याः पातितं च खगः फलम् । बालेरनुपरिक्रान्तं स्त्रीभिराचरितं च यत् ॥४४ प्रसारितं च यत्पण्यं ये दोषाः स्त्रीमुखेषु च । मशकमक्षिकाभिश्च निलीयोनो (यवो)पहन्यते ॥४५ क्षितिस्थाश्चैव या आपो गवां तृप्तिकराश्च याः। परिसंख्याय तान्सर्वाञ्छुचीनाह प्रजापतिः । इति ॥४६ . लेपगन्धापकर्षणे शौचममेध्यलिप्तस्याद्भिर्मदा च ॥४७ तैजसमृण्मयदारवतान्तवानां भस्मपरिमार्जनप्रदाहतक्षणनिणेजनानि ॥४८ जसवदुपलमणीनां मणिवच्छङ्खशुक्तीनां दारुवदस्थ्नां रज्जविदलचर्मणां चलवच्छौचम् ॥४६
SR No.032669
Book TitleSmruti Sandarbh Part 03
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages744
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy