SearchBrowseAboutContactDonate
Page Preview
Page 340
Loading...
Download File
Download File
Page Text
________________ ऽध्यायः ] अश्रोत्रियादीनां शूद्रसधर्मत्वमाततायिवधवर्णनच १४७५ . वसिष्ठवचनप्रोक्तां वृद्धिं वाधुषिके शृणु । पञ्च माषास्तु विंशत्या एवं धर्मो न हीयते ॥५५ इति वासिष्ठे धर्मशाने द्वितीयोऽध्यायः । ___ अथ तृतीयोऽध्यायः। अथाश्रोत्रियादीनांशूद्रसधर्मत्वमाततायिवधवर्णनम् । अश्रोत्रिया अननुवाक्या अनमयो वा शूद्रसधर्माणो भवन्ति ॥१ मानवं चात्र श्लोकमुदाहरन्ति ॥२ योऽनधीत्य द्विजो वेदमन्यत्र कुरुते श्रमम् । स जीवन्नेव शूद्रत्वमाशु गच्छति सान्वयः॥३ नानृब्राह्मणो भवति न वणिड्न कुशीलवः । न शूद्रप्रेषणं कुर्वन्न स्तेनो न चिकित्सकः॥४ अवता ह्यनधीयाना यत्र भैक्षचरा द्विजाः । तं ग्रामं दण्डयेद्राजा चोरभक्तप्रदो हि सः॥५ चत्वारोऽपि त्रयो वाऽपि यद् ब्रूयुर्वेदपारगाः। स धर्म इति विज्ञेयो नेतरेषां सहस्रशः॥६ अवतानाममन्त्राणां जातिमात्रोपजीविनाम् । सहस्रशः समेतानां परिषत्त्वं न विद्यते ॥७ यद्वदन्ति तमोमूढा मूर्खा धर्ममतन्द्रियम् । .. तत्पापं शतधा भूत्वा तद्वक्तृनधिगच्छति ॥८
SR No.032669
Book TitleSmruti Sandarbh Part 03
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages744
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy