SearchBrowseAboutContactDonate
Page Preview
Page 339
Loading...
Download File
Download File
Page Text
________________ १४७४ वसिष्ठस्मृतिः। [द्वितीयोनासिका नासिकयोद्वपति दूरेऽपविष्यति, सोमपित्सरु सोमो यस्य प्राप्नोति, सत्सरु तदुद्वति, गां चाविं चाजानश्वानश्वतरखरोष्ट्रांश्च प्रफयं च पीवरी दर्शनीयां कल्याणी च प्रथमयुवतीम् ॥४० कथं हि लागलमुद्वपेदन्यत्र धान्यविक्रयात् ॥४१ रसा रसैमहतो हीनतो वा निमातव्या न त्वेव लवण रसैः॥४२ तिलतण्डुलपकान्नं विद्यान्मनुष्याश्च विहिताः परिवर्तकेन ॥४३ ब्राह्मणराजन्यौ वाघुषान्नाधाताम् ॥४४ अथाप्युदाहरन्ति ॥४५ समर्घ धान्यमुद्धृत्य महाधं यः प्रयच्छति । सवै वाधुविको नाम ब्रह्मवादिषु गर्हितः ।। ब्रह्महत्यां च वृद्धिं च तुलया समतोलयत् । अविष्ठद्मणहा कोट्या वावुषिः समकम्पत इति ॥४६ कामं वा परिलुप्तकृत्याय पापीयसे दद्याताम् ॥४७ द्विगुणं हिरण्यं त्रिगुणं धान्यम् ।।४८ धान्येनैव रसा व्याख्याताः॥४६ पुष्पमूलफलानि च ।।५० तुलाधृतमष्टगुणम् ॥५१ अथाप्युदाहरन्ति ॥५२ राजानुमतभावेन द्रव्यवृद्धि विनाशयेत् ॥५३ पुना राजाऽभिषेकेण द्रव्यवृद्धिं च वर्जयेत् । द्विकं त्रिकं चतुष्कं च पञ्चमं च शतं स्मृतम् ॥५४ मासस्य वृद्धिं गृह्णीयाद्वर्णानामनुपूर्वशः।
SR No.032669
Book TitleSmruti Sandarbh Part 03
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages744
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy