________________
१४७२
वसिष्ठस्मृतिः ।
न ह्यस्य विद्यते कर्म किंचिदामौञ्जिबन्धनात् । वृत्त्या शूद्रसमो ज्ञेयो यावद्वेदे न जायत इति ॥ १२ अन्यत्रोदककर्मस्वधापितृसंयुक्तेभ्यः ॥१३
विद्या ह वै ब्राह्मगमाजगाम गोपाय मां शेवधिस्तेऽहमस्मि । असूयकायानृजवेऽयताय न मां ब्रूया वीर्यवती तथा स्याम् ॥ यमेव विद्याः शुचिमप्रमत्तं मेधाविनं ब्रह्मचयः पपन्नम् । यस्तेन दुह्येत्कतमश्च नाह तस्मै मां ब्रूया निधिपाय ब्रह्मन् १५ य आतृणन्त्यवितथेन कर्मणा बहुदुःखं कुर्वन्नमृतं संप्रयच्छन् । तं मन्येत पिदरं मातरं च तस्मै न द्रुह्येत्कतमञ्च नाह ॥ १६ अध्यापिता ये गुरु नाऽऽद्रियन्ते विप्रा वाचा मनसाकर्मणा
वा ।
यथैव ते न गुरोर्भोजनीयास्तथैव तान्न भुनक्ति श्रुतं तत् १७ दहत्यग्निर्यथा कक्षं ब्रह्मपृष्ठमनादृतम् ।
न ब्रह्म तस्मै प्रब्रूयाच्छक्यं मानमकुर्वत इति ॥१८
पट्कर्माणि ब्राह्मणस्य ॥१६
[ द्वितीयो
स्वाध्यायाध्ययनमध्यापनं यजनं याजनं दानं प्रतिग्रहश्वेति ।।
त्रीणि राजन्यस्य || २१
अध्ययनं यजनं दानं च शस्त्रेण च प्रजापालनंस्वधर्मस्तेन जीवेत् ॥ २२ एतान्येव त्रीणि वैश्यस्य, कृषिर्वाणिज्यं पाशुपाल्यं कुसीदं च
एतेषां परिचर्या शूद्रस्य ॥२४
अनियता वृत्तिः ॥ २५
अनियतकेशवेशाः सर्वेषां मुक्तशिखावर्जम् ||२६