________________
१४७०
वसिष्ठस्मृतिः।
[प्रथमोतिस्रो ब्राह्मणस्य भार्या वर्णानुपूपेण, द्वे राजन्यस्य, एकैका वैश्यशूद्रयोः ॥२४ शूद्रामप्येके, मन्त्रवजं तद्वत् ।।२५ तथा न कुर्यात् ॥२६ अतो हि ध्रुवः कुलापकर्षः प्रेत्य चास्वर्गः ॥२७. .... षड्विवाहाः ॥२८ . ब्राह्मो देव आर्षों गान्धर्वः क्षात्रो मानुषश्चेति ।।२६ इच्छत उदकपूर्व यां दद्यात्स ब्राह्मः ॥३० यज्ञतन्त्रे वितत ऋत्विजे कर्म कुर्वते कन्यां दद्यादलंकृत्य यं दैवमित्याचक्षते ॥३१ गोमिथुनेन चाऽऽर्षः ॥३२ सकामां कामयमानः सहशी यो निमु(रु)ह्यात्स गान्धवः३३ यां बलेन सहसा प्रमथ्य हरन्ति स क्षात्रः॥३४ पणित्वा धनकीतां स मानुषः ॥३५ , तस्माद् दुहितमतेऽधिरथं शतं देयमितीह क्रयो विज्ञायते ३६ या पत्युः क्रीता सत्यथान्येश्वरतीति ह चातुर्मास्येषु ॥३७ अथाप्युदाहरन्ति-३८
विद्या प्रनष्टा पुनरभ्युपैति जातिप्रणाशे विह सर्वनाशः । कुलापदेशेन हयोऽपि पूज्यस्तस्मात्कुलीनां त्रियमुद्वहन्ति इति ॥३६
त्रयो वर्णा ब्राह्मणस्य वशे वर्तेरन् ।।४० तेषां ब्राह्मणो धर्मान्प्रब्रूयात् ।।४१ तं राजा चानुशिष्यात् ।।४२ राजा तु धर्मणानुशासयषष्ठं षष्ठं धनस्य हरेत् ।।४३ अन्यत्र ब्राह्मणात् ॥४४