SearchBrowseAboutContactDonate
Page Preview
Page 329
Loading...
Download File
Download File
Page Text
________________ १४६४ ' शङ्खलिखितस्मृतिः । मार्जनीरजमेष (पा)ण्डं मानवस्त्रघटोदकम् । नवाम्भसि तथा चैव हन्ति पुण्यं दिवाकृतम् ॥६४ दिवा कपित्थच्छायायां रात्रौ दधिशमीषु च । धात्रीफलेषु सर्वत्र अलक्ष्मीवसते सदा ॥६५ यत्र यत्र च संकीर्णमात्मानं मन्यते द्विजः । तत्र तत्र तिलहोमो गायत्र्यष्टशतं जपेत् ॥६६ इति लिखितषिप्रोक्तं धर्मशास्त्रं समाप्तम् । समाप्तेयं लिखितस्मृतिः। ॐ तत्सद्ब्रह्मणे नमः। ॥ अथ ॥ -शखलिखितस्मृतिः। ......०००..... श्रीगणेशाय नमः। अथ वैश्वदेवमकृत्वैव मुखानस्य काकयोनिवर्णनम् । वासुदेवं नमस्कृत्य शसस्य लिखितस्य च । धर्मशासं प्रवक्ष्यामि दनि चैव घृतं यथा ॥१
SR No.032669
Book TitleSmruti Sandarbh Part 03
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages744
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy