SearchBrowseAboutContactDonate
Page Preview
Page 328
Loading...
Download File
Download File
Page Text
________________ कुजवामनादिषुपरिवेदनं,गोवधसमं,चण्डालघटोदकपानव० १४६३ चण्डालोदकसंस्पर्शे स्नानं येन विधीयले । ते वोच्छिष्टसंस्पृष्टः प्राजापत्यं समाचरेत् ॥८३ चण्डालघटभाण्डस्थं यत्तोयं पिबते. द्विजः । तत्क्षणाक्षिपते यस्तु प्राजापत्यं समाचरेत् ॥८४ यदि न क्षिपते तोयं शरीरे तस्य जीयति । प्राजापत्यं न दातव्यं कृच्छू सांतपनं चरेत् ।।८५ चरेत्सांतपनं विप्रः प्राजापत्यं तु क्षत्रियः। तदधं तु चरेद्वैश्यः पादं शूद्रे तु दापयेत् ॥८६ रजस्वला यदा स्पृष्टा श्वानसूकरवायसैः । उपोष्य रजनीमेकां पञ्चगव्येन शुध्यति ।।८७ आजानुतः स्नानमात्रमानाभेस्तु विशेषतः । अत ऊवं त्रिरात्रं स्यान्मदिरास्पर्शने मतम् ॥८८ बालश्चैव दशाहे तु पश्चत्वं यदि गच्छति । सद्य एव विशुध्येत नाशौचं नोदकक्रिया ॥८६ शावसृतक उत्पन्ने सूतकं तु यदा भवेत् । शावेन शुध्यते सूतिर्न सूतिः शावशोधिनी ॥६० षष्ठेन शुध्येतैकाहं पञ्चमे त्व(व्य) हमेव तु। चतुर्थे सप्तरानं स्यात्रिपुरुषं दशमेऽहनि ।।११ मरणारब्धमाशौचं संयोगो यस्य नामिभिः । आदाहात्तस्य विज्ञेयं यस्य वैतानिको विधिः॥१२ आममासं घृतं क्षौद्रं स्नेहाश्च फलसंभवाः । अन्त्यभाण्डस्लिता होते निष्क्रान्ताः शुचयः स्मृताः ॥६३
SR No.032669
Book TitleSmruti Sandarbh Part 03
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages744
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy