________________
दर्भकृष्णाजिनादीनांनिर्माल्यतामावं, श्राद्ध मृन्मयपागे RE
अन्नदानेनिषेधः। अग्नौव्याहृतिमिः पूर्व हुत्वा मन्तौस्तु शाकलैः। संविभागं तु भूतेभ्यस्ततोऽश्नीयादनग्निमान् ॥३६ उच्छेषणं तु नोत्तिष्ठद्यावद्विप्रविसर्जनम् । ततो गृहबलिं कुर्यादिति धर्मो व्यवस्थितः ॥४० दर्भाः कृष्णाजिनं मन्त्रा ब्राह्मणाश्च विशेषतः । नैते निर्माल्यतां यान्ति नियोक्तव्याः पुनः पुनः ॥४१ पानमाचमनं कुर्यात्कुशपाणिः सदा द्विजः। मुक्त्वाऽप्यु(नो)च्छिष्टतां याति एष एव विधिः स्मृतः ॥४२ पान आचमने चैव तर्पणे दैविके सदा। कुशहस्तो न दुश्येत यथा पाणिस्तथा कुशः ॥४३ वामपाणी कुशं कृत्वा दक्षिणेन उपस्पृशेत् । आच [चा मन्ति च ये मूढा रुधिरेणाऽऽचमन्ति ते ॥४४ नीवीमध्येषु ये दर्भा ब्रह्मसूत्रोषु ये कृताः। पवित्रास्तान्विजानीयाद्यथा कायस्तथा कुशाः ।।४५ पिण्डे कृतास्तु ये दर्भा यैः कृतं पितृतर्पणम् । मूत्रोच्छिष्टपुरीषं च तेषां त्यागो विधीयते ॥४६ देवपूर्व तु यच्छ्राद्धमदेवं चापि यद्भवेत् । ब्रह्मचारी भवेत्तत्र कुर्याच्छ्राद्धं तु पैतृकम् ।।४७ मातुः श्राद्धंतु पूर्व स्यात्पितॄणां तदनन्तरम् । ततो मातामहानां च वृद्धौ श्राद्धत्रयं स्मृतम् ।।४८ क्रतुर्दक्षो वसुः सत्यः कालकामौ धुरिलोचनौ। पुरूरवावाश्चैव विश्वेदेवाः प्रकीर्तिताः ।।४६