SearchBrowseAboutContactDonate
Page Preview
Page 320
Loading...
Download File
Download File
Page Text
________________ ॐ तत्सद्ब्रह्मणे नमः। ॥अथ ॥ * लिखितस्मृतिः * अथेष्टापूर्तकर्म, वृषोत्सर्गफल, गयापिण्डदान, षोड़श श्राद्धानि वर्णनम् । इष्टापूर्ते तु कर्तव्ये ब्राह्मणेन प्रयत्नतः । इष्टेन लभते स्वर्ग पूर्ते मोक्षमवाप्नुयात् ।।१ एकाहमपि कर्तव्यं भूमिष्ठमुदकं शुभम् । कुलानि तारयेत्सप्त यत्र गौवितृषी (पा) भवेत् ॥२ भूमिदानेन ये लोका गोदानेन च कीर्तिताः । ताल्लोकान्प्राप्नुयान्मर्त्यः पादपानां प्ररोपणे ॥३ वापीकूप्तडागानि देवतायतनानि च । पतितान्युरेद्यस्तु स पूर्तफलमश्नुते ॥४ अमिहोत्रं तपः सत्यं वेदानां चैव पालनम् । आतिथ्यं वैश्वदेवं च इष्टमित्यभिधीयते ॥५ इष्टापूर्ते द्विजातीनां सामान्यो धर्म उच्यते । अधिकारी भवेच्छद्रः पूर्व धर्मे न वैदिके ॥६
SR No.032669
Book TitleSmruti Sandarbh Part 03
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages744
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy