SearchBrowseAboutContactDonate
Page Preview
Page 318
Loading...
Download File
Download File
Page Text
________________ ऽध्यायः] अघमर्षण,पराक,वारुणकृच्छ,अतिकृच्छ,सान्तप- १४५३ नादिवतं। सर्वत्र जीवनं रक्षेज्जीवन्पापमपोहति । वतैः कृच्छ श्च दानश्च इत्याह भगवान्यमः ॥६४ शरीरं धर्मसर्वस्वं रक्षणीयं प्रयत्नतः। शरीरात्स्रवते धर्मः पर्वतात्सलिलं यथा ॥६५ आलोच्य धर्मशास्त्राणि समेत्य ब्राह्मणैः सह । प्रायश्चित्तं द्विजो दद्यात्स्वेच्छया न कथंचन ॥६६ इति शाळे धर्मशास्त्रे सप्तदशोऽध्यायः॥ ॥अथाष्टादशोऽध्यायः॥ अघमर्षण, पराक, कृच्छ, अतिकृछू, सान्तापनादिवतम् । ... त्र्यहं त्रिषवणस्नायी स्नाने स्नानेऽघमर्षणम्। .. निमग्नस्त्रिः पठेदसु न भुञ्जीत दिनत्रयम् ॥१ वीरासनं च तिष्ठेत गां दद्याश्च पयस्विनीम्। अघमषणमित्येतद्वतं सर्वाघनाशनम् ॥२ व्यहं सायं त्र्यहं प्रातस्यहमद्यादयाचितम् । व्यहं परं च नाश्नीयात्प्राजापत्यं चरन्वतम् ॥३ व्यहमुष्णं पिवेत्तोयं व्यहमुष्णं घृतं पिवेत् । व्यहमुष्णं पयः पीत्वा वायुभक्षरुययहं भवेत् ॥४ तप्तकृच्छ्रे विजानीयाच्छीतैः शीतमुदाहृतम् । द्वादशाहोपवासेन पराकः परिकीर्तितः ॥५ विधिनोदकसिद्धानि मासमश्नीत यत्नतः। स कृस्वा सोदकान्मासं कृच्छू वारुणमुच्यते ॥६
SR No.032669
Book TitleSmruti Sandarbh Part 03
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages744
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy