SearchBrowseAboutContactDonate
Page Preview
Page 317
Loading...
Download File
Download File
Page Text
________________ १४५२ शङ्खस्मृतिः। [सप्तदशोक्षत्रियस्तु रणे दत्त्वा पृष्ठं प्राणपरायणः । संवत्सरवतं कुर्य्याच्छित्त्वा वृक्षं फलप्रदम् ॥५३ दिवा च मैथुनं गत्वा स्नात्वा नग्नस्तथाऽम्भसि । नम्नां परस्त्रियं दृष्ट्वा दिनमेकं व्रती भवेत् ॥५४ क्षिप्त्वाऽग्नावशुचि द्रव्यं तदेवाम्भसि मानवः। मासमेकं व्रतं कुर्यादुपक्रुध्य तथा गुरुम् ॥५५ पीतावशेषं पानीयं पीत्वा च ब्राह्मणः कचित् । त्रिराशं तु व्रतं कुर्याद्वामहस्तेन वा पुनः ।।५६ एकपङ्क्त्युपविष्टेषु विषमं यः प्रयच्छति । स च तावदसौ पक्षं कुर्यात्तु ब्राह्मणो व्रतम् ॥५७ धारयित्वा तुलाचायं विषमं करयेद्वणिक् । सुरालवणमद्यानां दिनमेकं वती भवेत् ॥५८ मांसस्य विक्रयं कृत्वा कुर्याचैव महाव्रतम् । विक्रीय पणिना मद्यं तिलस्य च तथाऽऽचरेत् ।।५६ हुंकारं ब्राह्मणस्योक्त्वा त्वंकारं च गरीयसः। दिनमेकं व्रतं कुर्यात्प्रयतः सुसमाहितः॥६० . प्रेतस्य प्रेतकार्याणि अकृत्वा धनहारकः । वर्णानां यतं प्रोक्तं तद्वतं प्रयतश्चरेत् ॥६१ कृत्वा पापं न गुहेत गुह्यमानं विवर्धते । कृत्वा पापं बुधः कुर्यात्पर्षदोऽनुमतं व्रतम् ॥६२ तस्करश्वापदाकीर्णे बहुव्यालमृगे वने। . न व्रतं ब्राह्मणः कुर्यात्प्राणवाधाभयात्सदा ॥६३
SR No.032669
Book TitleSmruti Sandarbh Part 03
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages744
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy