SearchBrowseAboutContactDonate
Page Preview
Page 310
Loading...
Download File
Download File
Page Text
________________ ऽध्यायः] द्रव्यशुद्धिः मृन्मयादिपात्रशुद्धिवर्णनम् । १४४५ क्षारेण शुद्धिः कांस(स्य)स्य लोहस्य च विनिर्दिशेत् । मुक्तामणिप्रवालानां शुद्धिः प्रक्षालनेन तु ॥४ अब्जानां चैव भाण्डानां सर्वस्याश्ममयस्य च । शाकवज मूलफलविदलानां तथैव च ॥५ मार्जनाद्यज्ञपात्राणां पाणिना यज्ञकर्मणि । उष्णाम्भसा तथा शुद्धिं सस्नेहानां विनिर्दिशेत् ॥६ शयनासनयानानां स्फ्यशूर्पशकटस्य च । शुद्धिः संप्रोक्षणाद्यज्ञे कटमि (टानी)न्धनयोस्तथा ॥७ मार्जनाद्वेश्मनां शुद्धिः क्षितेः शोधस्तु तत्क्षणात् । संमार्जितेन तोयेन वाससां शुद्धिरिष्यते ॥ बहूनां प्रोक्षणाच्छुद्धिर्धान्यादीनां विनिर्दिशेत् । प्रोक्षणात्संहतानां च दारवाणां च तत्क्षणात् ॥8 सिद्धार्थकानां कल्केन शृङ्गदन्तमयस्य च । गोवालेः फलपात्राणामस्थ्नां शृङ्गवता तथा ॥१० निर्यासानां गुडानां च लवणानां तथैव च । कुसुम्भकुलमानां च ऊर्णाकासियोस्तथा ॥११ प्रोक्षणाकथिता शुद्धिरित्याह भगवान्यमः। भूमिष्ठमुदकं शुद्ध शुचि तोयं शिलागतम् ॥१२ वर्णगन्धरसैदुष्टेवर्जितं यदि तद्भवेत् । शुद्ध नदीगतं तोयं सर्वदेव तथाऽऽकरः ॥१३ शुद्ध प्रसारितं पण्यं शुद्ध चाजाश्वयोर्मुखे । मुखवजंतु गौः शुद्धा मार्जारश्चाऽऽक्रमे शुचिः ॥१४
SR No.032669
Book TitleSmruti Sandarbh Part 03
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages744
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy