SearchBrowseAboutContactDonate
Page Preview
Page 309
Loading...
Download File
Download File
Page Text
________________ १४४४ . . शङ्खस्मृतिः। [षोडशोभृग्वन्न्यनशनाम्भोभिर्मे तानामात्मघातिनाम् । पतितानां च नाशौचं शस्त्रविद्युद्धताश्च ये ॥२१ यतिबतिब्रह्मचारिनुपकारुकदीक्षिताः। नाशौचभाजः कथिता राजाज्ञाकारिणश्च ये ॥२२ यस्तु भुङ्क्ते पराशौचे वर्णी सोऽप्यशुचिर्भवेत् । अशौचशुद्धौ शुद्धिश्च तस्याप्युक्ता मनीषिभिः ।।२३ पराशौचे नरो मुक्त्वा कृमियोनौ प्रजायते । मुक्त्वाऽन्नं म्रियते यस्य तस्य योनौ प्रजायते ।।२४ दानं प्रतिग्रहो होमः स्वाध्यायः पितृकर्म च । प्रेतपिण्डक्रियावर्जमाशीचे विनिवर्तते ।।२५ इति शाळेधर्मशाले पञ्चदशोऽध्यायः । ॥ अथ षोडशोऽध्यायः ॥ अथद्रव्यशुद्धिः मृण्मयादिपात्रशुद्धिवर्णनम् । मृण्मयं भाजनं सर्व पुनः पाकेन शुध्यति । मद्यौः पुरीषैश्च ष्ठीवनैः पूयशोणितैः ॥१ संस्पृष्टं नैव शुध्येत पुनः पाकेन मृण्मयम् । एतैरेव तथा स्पृष्टं ताम्रसौवर्णराजतम् ।।२ शुष्यत्यावर्तितं पश्चादन्यथा केवलाम्भसा। बाम्लोदकेन ताम्रस्य सीसस्य त्रपुणस्तथा ॥३
SR No.032669
Book TitleSmruti Sandarbh Part 03
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages744
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy