________________
१४४३
ऽध्यायः] अशौचप्रकरणवर्णनम् ।
समानं खल्वशौचं तु प्रथमेन समापयेत् । असमानं द्वितीयेन धर्मराजवचो यथा ॥१० देशान्तरगतः श्रुत्वा कुल्यानां मरणोद्भवौ। यच्छेषं दशरात्रस्य तावदेवाशुचिर्भवेत् ॥११ अतीते दशरात्रे तु त्रिरात्रमशुचिर्भवेत् । तथा संवत्सरेऽतीते स्नान एव विशुध्यति ।।१२ अनौरसेषु पुत्रेषु भार्यास्वन्यगतासु च । परपूर्वासु च स्त्रीषु व्यहाच्छुद्धिरिहेष्यते ॥१३ मातामहे व्यतीते तु आचार्ये च तथा मृते । गृहे दत्तासु कन्यासु मृतासु च व्यहस्तथा ॥१४ निवासराजनि प्रेते जाते दौहित्रके गृहे । आचार्यपत्नीपुत्रेषु प्रेतेषु दिवसेन च ।।१५ मातुले पक्षिणी रात्रि शिष्यत्विग्बान्धवेषु च । सब्रह्मचारिण्येकाहमनूचाने तथा मृते ॥१६ एकरात्रं त्रिराजं च षडानं मासमेव च । शूद्रे सपिण्डे वर्णानामाशौचं क्रमशः स्मृतम् ।।१७ त्रिरात्रमथ षडानं पक्षं मासं तथैव च । वैश्ये सपिण्डे वर्णानामाशौचं क्रमशः स्मृतम् ।।१८ सपिण्डे क्षत्रिये शुद्धिः षड्रायं ब्राह्मणस्य तु । वर्णानां परिशिष्टानां द्वादशाहं विनिर्दिशेत् ॥१६ सपिण्डे ब्राह्मणे वर्णाः सर्व एवाविशेषतः । दशरात्रेण शुध्येयुरित्याह भगवान्यमः ॥२०