SearchBrowseAboutContactDonate
Page Preview
Page 304
Loading...
Download File
Download File
Page Text
________________ ज्यायः] श्राद्ध वय॑ब्राह्मणाः, पक्तिपावनब्राह्मणनिरूपणम् १४३६ . ब्राह्मणा ये विकर्मस्था बैडालप्रतिकास्तथा । ऊनाङ्गा अतिरिक्ताङ्गा ब्राह्मणाः पक्तिदूषकाः॥२ गुरूणां प्रतिकूलाश्च वेदाग्न्युत्सादिनश्च ये। गुरूणां त्यागिनश्चैव ब्राह्मणाः पङ्क्तिदूषकाः॥३ अनध्यायेष्वधीयानाः शौचाचारविवर्जिताः । शूद्वानरससंपुष्टा ब्राह्मगा पक्क्तिदूषकाः ॥४ षडङ्गवित्तिसुपर्णो बह वृचो ज्येष्ठसामगः । त्रिणाचिकेतः पञ्चाग्मिाह्मणाः पतितपावनाः ॥५ ब्रह्मदेयानुसंतानो ब्रह्मदेयाप्रदायकः । ब्रह्मदेयापतिर्यश्च ब्राह्मणाः पतित पावनाः॥६ भृग्यजुःपारगो यश्च साम्नां यश्चापि पारगः । अथर्वाङ्गिरसोऽध्येता ब्राह्मणः पङ्क्तिपावनः ॥७ नित्यं योगरतो विद्वान्समलोष्टाश्मकाञ्चनः । ध्यानशीलो यतिविद्वान्ब्राह्मणः पङ्क्तिपावनः ।।८ द्रौदेवे प्राङ्मुखौ त्रीन्वा पित्र्ये चोदङ्मुखांस्तथा। भोजयेद्विविधान्विप्रानेकैकमुभयत्र वा ॥8 भोजयेदथवाऽप्येकं ब्राह्मणं पतितपावनम । देवे कृत्वा तु नैवेद्य पश्चाद्वह्नौ तु तक्षिपेत् ॥१० उच्छिटसंनिधौ कार्य पिण्डनिर्वपणं बुधैः । अभावे च तथाकार्यमग्निकार्य यथाविधि ॥११ श्राद्धं कृत्वा प्रयत्नेन त्वराक्रोधविविर्जितः । उष्णमन्नं द्विजातिभ्यः श्रद्धया विनिवेदयेत् ।।१२
SR No.032669
Book TitleSmruti Sandarbh Part 03
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages744
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy