SearchBrowseAboutContactDonate
Page Preview
Page 303
Loading...
Download File
Download File
Page Text
________________ १४३८ शङ्खस्मृतिः। [चतुर्दशोजानीयात्पितृपक्षाणां तर्पणं कृत्वा गुरूणां मातृपक्षाणां तर्पणं कुर्यात् ।।१० मातृपक्षाणां तर्पणं कृत्वा संबन्धिबान्धवानां कुर्यात् , तेषां कृत्वा सुहृदां कुर्यात् ॥११ । भवन्ति चात्र श्लोकाः ॥१२ विना रौप्यसुवर्णेन विना ताम्रतिलेन च। विना दर्भेश्च मन्त्रौश्च पितृणां नोपतिष्ठते ॥१३ सौवर्णराजताभ्यां च खड्गेनौदु बरेण च । दत्तमक्षय्यतां याति पितृणां तु तिलोदकम् ।।१४ हेम्ना तु सह यहत्तं क्षीरेण मधुना सह । तदप्यक्षय्यता याति पितृणां तु तिलोदकम् ।।१५ कुर्यादहरहः श्राद्धमन्नाद्यनोदकेन वा । पयोमूलफलैर्वाऽपि पितृणां प्रीतिमाहवन् ॥१६ स्नातः संतर्पणं कृत्वा पितृणां तु तिलाम्भसा । पितृयज्ञमवाप्नोति प्रीणाति, च पितुंस्तथा ।।१७ इति शाळेधर्मशास्त्रे त्रयोदशोऽध्यायः । ॥ अथ चतुर्दशोऽध्यायः ॥ अथ श्राद्ध ब्राह्मणपरीक्षावर्णनम् । ब्राह्मणान्न परीक्षेत दैवे कर्मणि धर्मवित् । पित्र्ये कर्मणि संप्राप्ते युक्तमाहुः परीक्षणम् ॥१
SR No.032669
Book TitleSmruti Sandarbh Part 03
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages744
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy