________________
ऽध्यायः]
१४३७ ॥ त्रयोदशोऽध्यायः ॥
अथ तर्पणविधिवर्णनम् । स्नातः कृतजप्यस्तदनु प्राङ्मुखो दिव्येन तीर्थेन देवानुदकेन तर्पयेत् ॥१ अथ तर्पणविधिः॥२ ॐ भगवन्तं शेषं उपयामि ॥३ कालामिरुद्रं तु ततो रुक्मभौमं तथैव च । श्वेतभौमं ततः प्रोक्तं पातालानां च सप्तकम् ।।४ जम्बूद्वीपं ततः प्रोक्तं शाकद्वीपं ततः परम् । गोमेदपुष्करे तद्वच्छाकाख्यं च ततः परम् ।।५ शावरं ततः स्वधामानं ततो हिरण्यरोमाणं ततः कल्पस्थायिनो लोकांस्तर्पयेत् ॥६ लवणोदकं ततः क्षीरोदं ततो घृतोदं तत इक्षदं ततः स्वादूदं तत इति सप्तसमुद्रकं प्रत्यूचं पुरुषसुक्तेनोदकाखलीन्दद्यात् , पुष्पाणि च तथा भत्त्या ।७ अथ कृतापसव्योदक्षिणामुखोऽन्तर्जानुः पित्र्येण पितृणां यथाश्राद्धं प्रकाममुहकं दद्यात् ।।८ सौवर्णेन पात्रेण राजतेनौदुम्बरेण खड्गपात्रेणान्य पात्रेण वोदकं पितृतीर्थ स्पृशन्दद्यात् ।। पित्रे पितामहाय प्रपितामहाय माको पितामझे। प्रपितामा मातामहाय [?] प्रमात महाय मागे [१] मातामही प्रमातामों सप्तमात्पुरुषापितृपक्षे यावर्ता नाम