________________
१४२६ शङ्खस्मृतिः।
ससमोमनसः संयमस्तज्दौर्धारणेति निगद्यते । संहारश्चेन्द्रियाणाञ्च प्रत्याहारः प्रकीर्तितः ॥१४ हृदयस्थस्य योगेन देवदेवस्य दर्शनम् । ध्यानं प्रोक्तं प्रवक्षामि सर्वस्माद्योगतः शुभम् ।।१५ हृदिस्था देवताः सर्वा हृदि प्राणाः प्रतिष्ठिताः । हृदि ज्योतींषि (सूर्यश्च)भूयश्च हृदि सर्व प्रतिष्टितम् ॥१६ . स्वदेहमरणिं कृत्वा प्रणवञ्चोत्तरारणिन् । ध्याननिर्मथनाभ्यान्तु विष्णुं पश्येद्धृदिस्थितम् ।।१७ हृद्यर्कश्चन्द्रमाः सूर्यः सोमो मध्ये हुताशनः ।
तेजोमध्ये स्थितं तत्वं तत्त्वमध्ये स्थितोऽच्युतः॥१८ अणोरणीयान् महत्तो महीया नात्मास्य जन्तीनिहितो गुहायाम । तेजोमयं पश्यति वीतशोको धातुः प्रसादान्महिमानमात्मनः ॥१६
वासुदेवस्तमोऽन्धानां प्रत्यक्षो नैव जायते । अज्ञानपटसंत्रीतैरिन्द्रियविषयेप्सुभिः ।।२० एष वै पुरुषोविष्णुर्यक्ताव्यक्तः सनातनः ।
एव धाता विधाता च पुराणोनिष्कलः शिवः ॥२१ वेदाहमेतं पुरुष महान्तमादित्यवर्ण तमसः परस्तात् । मन्त्रविदित्वा न विभेति मृत्योर्नान्यः पन्थाविद्यतेऽयनाय ॥२२
पृथिव्यापस्तथा तेजोवायुराकाशमेव च । पञ्चमानि विजानीयान्महाभूतानि पण्डितः ॥२३ चक्षुः श्रोत्रे स्पर्शनञ्च रसना घ्राणमेव च । बुद्धीन्द्रियाणि ज्ञानीयात् पञ्चमानि शरीरके ।।२४