________________
ऽध्यायः] प्राणायामलक्षणं धारण-ध्यानयोगनिरूपणवर्णनम् १४२५
सागारांश्चरेद्भदय(झ) भिक्षितं नानुभिक्षयेत् । न व्यथेत तथाऽलाभे यथा लब्धेन वर्तयेत्। नाऽऽत्वादयेत्तथैवान्नं नाश्नीयात् कस्यचिद्गृहे ॥३ मृण्मयालावुपात्राणि यतीनान्तु विनिर्दिशेत् । तेषां सम्माजनाच्छुद्धिरद्भिश्चैव प्रकीर्तिता ।।४ कौपीनाच्छादनं वासो विभृयादसख(व्यथ)श्वरन् । शून्यागारनिकेतः स्याद्यत्र सायं गृहो मुनिः ॥५ ह:पूतं न्यसेत् पादं वस्त्रपूर्व जलं पिवेत् । सत्त्यपूतां वदेवाचं मनःपूतं समाचरेत् ॥६ . . चन्दनैलिप्यतेऽङ्ग वा भत्मचूर्णैर्विगहितैः । कल्याणमायक्ल्याणं तयोरेव न संश्रयेत् ।।७ सर्वभूतहितो मैत्रः समलोष्ट्राश्मकाञ्चनः । ध्यानयोगरतो नित्यं भिक्षुर्यायात् (प्राप्नोति)परां गतिम् ।।८ जन्मना यस्तु निर्विणो मन्यते (मरणेन) च तथव च । आधिभिर्व्याधिभिश्चैव तं देवा ब्राह्मणं विदुः॥ अशुचित्वं शरीरस्य प्रियस्य च विपर्यायः । गर्भवासे च वसतिस्तस्मान्मुच्येत नान्यथा ॥१० जगदेतन्निराक्रन्दं नतु सारमनर्थकम् ।। भोक्तव्यमिति निर्दिष्टो)विणो मुच्यते नात्र संशयः ।।११ प्राणायामै हेहोवान् धारणाभिश्च किल्बिषम् । प्रत्याहारैरसत्सङ्गान् ध्यानेनानैश्वरान् गुणान् ॥१२ सव्याहृति सप्रणवां गायत्री शिरसा सह । त्रिःपठेदायतप्राणः प्राणायामः स उच्यते ॥१३