________________
ऽध्यायः] पंचमहायज्ञाःगृहाश्रमिणां प्रशंसा-अतिथिवर्णनम् १४२३
न योर्दक्षिणाभिश्च वह्निशुश्रूषया न च । गृही स्वर्गमवाप्नोति तथा चातिथिपूजनात् १२ तस्मात् सर्वप्रयत्नेन गृहस्थोऽतिथिमागतम् । आहारशयनायेन विधिवत् परि(प्रति पूजयेत् ।।१३ सायं प्रातञ्च जुहुयादग्निहोत्रं यथाविधि । दर्शश्च पौर्गमासश्च जुहुयाञ्च यथाविधि ॥१४ यशेर्वा (यजेत)पशुबन्धेश्च चातुर्मास्यैस्तथैव च । त्रैवार्षिकाधिकान्नेन पिवेत् सोममतन्द्रितः ॥१५ इष्टिं वैश्वानरी कुर्यात्तथा चाल्पधनो द्विजः। न भिक्षेत धनं शूद्रात् सव्वं दद्या(द्भिक्षितम् )दभीप्सितम् ॥१६
वृत्तिन्तु न त्यजेद्विद्वानृत्विजं पूर्वमेव तु। कर्मणा जन्मना शुद्ध (विधया च वृणीततम्)विद्यात् पात्रं वलीततम्॥१७
एतैरेव गुणैर्युक्तं धर्मार्जितधनं तथा। याजयेत्तु (याजयीत) सदा विप्रो ग्राह्यस्तस्मात् प्रतिग्रहः।।१८
इति शाङ्घीये धर्मशास्त्रे पञ्चमोऽध्यायः ।
। पष्ठोऽध्यायः॥ अथवानप्रस्थधर्मनिरूपणंसन्यासधर्मप्रकरणञ्च । गृहस्थस्तु यदा पश्येद्वलीपलितमात्मनः । अपत्यस्यैव चापत्यं तदाऽरण्यं समाश्रयेत् ॥१