SearchBrowseAboutContactDonate
Page Preview
Page 286
Loading...
Download File
Download File
Page Text
________________ म्यायः ] गृहस्थामश्रमवर्णनम् । ध्रुवं शूद्रत्वमाप्नोति शूद्रश्राद्ध त्रयोदशे ॥ १० नीयते तु सपिण्डत्वं येषां (शूद्रः) श्राद्धं कुलोद् (भवः)गतम् । सर्वे शूद्रत्वमायान्ति यदि स्वर्गजितास्तु ते ॥ ११ १४२१ सपिण्डोकरणं क. यं कुलजस्य तथा ध्रुबम् । श्राद्धं द्वादशकं कृत्वा श्राद्ध प्राप्ते त्रयोदशे ॥१२ सपिण्डीकरणे चाहे न च शूद्र (कथंचन) स्तथार्हति । तस्मात् सर्वप्रयत्नेन शूद्रां भाय्य विवर्जयेत् ॥१३ पाणिर्माः सवर्णातु गृह्णीयात् क्षत्रिया शरम् | वैश्या प्रतोदमादद्याद्वेदने त्वजन्मनः ॥१४ सा भार्या या (गृई रक्षा) वहेदग्नि सा भार्य्या या पतित्रता । सा भार्य्या या पवित्राणा सा भार्य्या या प्रजावती ॥१४ लालनीया सदा भार्य्या ताड़नीया तथैव च । लालिता ताड़िता चैव स्त्री श्रीर्भवति नान्यथा ॥ १५ इती शाकीये धर्मशास्त्रे चतुर्थोऽध्यायः । ॥ पञ्चमोऽध्यायः ॥ पंचमहायज्ञाः गृहाश्रमिणांप्रशंसा - अतिथिवर्णनम् । पञ्चसूना गृहस्थस्य चुली पेषण्युपस्करः । कण्डनी चोदकुम्भश्च तस्य पापस्य शान्तये ||१
SR No.032669
Book TitleSmruti Sandarbh Part 03
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages744
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy