SearchBrowseAboutContactDonate
Page Preview
Page 285
Loading...
Download File
Download File
Page Text
________________ शङ्खस्मृतिः । ॥ अथ चतुर्थोऽध्यायः ॥ विवाहसंस्कारवर्णनम् । विन्देत विधिवद्भार्यामसमानार्पगोत्रजाम् । - मातृतः पञ्चमीश्वापि पितृतस्त्वथ सप्तमीम् ॥१ ब्राह्मो दैवस्तथैवाऽऽर्षः प्राजापत्यस्तथाऽऽसुरः । गान्धर्वो राक्षसश्चव पैशाचश्चाष्टर गोऽधमः ॥२ एते धर्मास्तु चत्वारः पूर्वं विप्रे प्रकीर्तिताः । गान्धर्वो राक्षसश्चैव क्षत्रियस्य प्रशस्यते ॥ ३ अ (सं) प्रार्थितः प्रयत्नेन ब्राह्मस्तु परिकीर्तितः । यज्ञेषु ऋत्विजे देव आदायार्थस्तु गोद्वयम् ॥४ प्रार्थितः संप्रदानेन प्राजापत्यः प्रकीर्तितः । आसुरेद्र विणादानाद् गान्धर्वः समयान्मिथः ॥ ५ राक्षसो युद्धहरणात् पैशाचः कन्यकाच्छलात् । तिस्रस्तु भार्य्या विप्रस्य द्वे भां क्षत्रियस्य तु ॥ ६ एकैव भार्या वैश्यस्य तथा शूद्रस्य कीर्तिता । ब्राह्मण क्षत्रिया वैश्या ब्राह्मणस्य प्रकीर्तिताः ॥७ क्षत्रिया चैव वैश्या च क्षत्रियस्य विधीयते । वैश्यैव भार्या वैश्यस्य शूद्रा शूद्रस्य कीर्तिता ॥८ आपद्यपि न कर्तव्या शूद्रा भार्य्या द्विजन्मना । तस्यां तस्य प्रसूतत्य निष्कृतिनं विधीयते ॥ तपस्वी य (ज्ञ) शशीलश्च सर्व धमभृतां वरः । १४२० [ चतुर्थी
SR No.032669
Book TitleSmruti Sandarbh Part 03
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages744
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy