________________
ऽध्यायः] ब्रह्मचर्याद्याचारवर्णनम् । १४१६
इन्द्रप्रया(ण)गं सुरतं घनसंघातनिस्वनम् ।
वाद्यकोलाहलं युद्वमनध्यायान् विवर्जयेत् ॥६ नाधीयीताभियुक्तोऽपि (यानगोनचनौगतः) प्रयत्नान्न च वेगतः।
देवायतनवल्मीकश्मशानशवसन्निधौ । भैक्षचर्यान्तथा कुर्याद् ब्राह्मणेषु यथाविधि !!७ गुरुणा चाभ्यनुज्ञातः प्राश्नीयात् प्राङ्मुखः शुचिः। हितं प्रियं गुरोः कुर्यादहङ्कारविवर्जितः ॥८ उपास्य पश्चिमा सन्ध्या पूजयित्वा हुताशनम् । अभिवाद्य गुरु पश्चाद् गुरोवचनकृद्भवेत् ॥ गुरोः पूर्व समुत्तिष्टेच्छयीत चरमं तथा । मधुमांसाञ्जनं श्राद्ध गीतं नृत्यश्च वर्जयेत् ।।१० हिंसापवादवादांश्च (परापवादं च) स्त्रीलीलां च विशेषतः । मेखलामजिनं दण्डं धारयेच्च प्रयत्नतः । अध.शायी भवे न यं ब्रह्मचारी समाहितः ॥११
एवं कृत्य(व्रत)न्तु कुर्वीत वेदस्वीकरणं बुधः । गुरुवे च धनं दत्त्वा (स्नायीततदनुज्ञया स्नायाञ्च तदनन्तरम् ।।१२
इति शाङ्खीये धर्मशास्त्रे तृतीयोऽध्यायः।