SearchBrowseAboutContactDonate
Page Preview
Page 283
Loading...
Download File
Download File
Page Text
________________ १४१८ शकस्मृतिः। [तृतीयोआदिमध्यावसानेषु भवच्छब्दोपलक्षितम् । भैक्षस्य वरणं प्रोक्तं वर्णानामनुपूर्वशः ।।१२ इति शाडीये धर्मशास्त्रे द्वितीयोऽध्यायः। ॥ अथ तृतीयोऽध्यायः ॥ ब्रह्मचर्याद्याचारवर्णनम् । स गुरुर्यः क्रिया कृत्वा वेदमस्मै प्रयच्छति । उपनीय गुरुः शिष्यं शिक्षयेच्छौचमादितः । आचारममिकायं च संध्योपासनमेव च । मृतकाध्यापको यस्तु उपाध्यायः स उच्यते ॥१ माता पिता गुरुश्चैव पूजनीयाः सदा नृणाम् । कियास्तथाऽफलाः सवो यस्यैतेऽनाहतात्रयः । प्रयतः कल्यमुत्थाय स्नातो हुतहुताशनः । कुर्वीत प्रयतोभूत्वा (भत्तया) गुरूणामभिवादनम् ।।२ अनुज्ञातश्व गुरुगा ततोऽध्ययनमाचरेत् । कृत्वा ब्रह्मांजलिं पश्यन गुरोर्वदनमानतः।।३ ब्रह्मावसाने प्रारम्भे प्रणवञ्च प्रकीर्तयेत् । अनध्यायेष्वध्ययनं वर्जयेच्च प्रयत्नतः ॥४ चतुर्दशी पञ्चदशीमष्टमी राहुसूतकम् । उल्कापातं महीकम्पमाशोचं ग्रामविप्लवम् ।।५
SR No.032669
Book TitleSmruti Sandarbh Part 03
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages744
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy