SearchBrowseAboutContactDonate
Page Preview
Page 280
Loading...
Download File
Download File
Page Text
________________ मृताशौचमवाससो जपहोमादिक्रियाणां निन्दा । १४१५ अर्धवासास्तु यः कुर्याजपहोमक्रिया द्विजः । तत्सर्वं राक्षसं विद्याबहिर्जानु च यत्कृतम् ।।७० यत्र यत्र च संकीर्णं पश्यत्यात्मन्यसंशयम् । तत्र तत्र तिलहोमो गायत्र्यावर्तनं तथा ॥७१ इति लघुशङ्खरमृतिः। ॐ तत्सत्। ॥ अथ ॥ -॥ शखस्मृतिः ॥ Sadetista Murar . ॥ श्रीगणेशाय नमः ॥ ...००... ।। प्रथमोऽध्यायः ॥ अथ ब्राह्मणादीनां कर्मवर्णनम् । स्वम्भुवे नमस्कृत्य सृष्टिसंहारकारिणे। चातुर्वर्ण्यहितार्थाय शङ्खःशाखमथाकरोत् ।।१ यजनं याजनं दानं तथैवाध्यापनक्रियाम् । प्रतिग्रहशाध्ययनं विप्रः कर्माणि. कारयेत् ।।२
SR No.032669
Book TitleSmruti Sandarbh Part 03
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages744
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy