________________
मृताशौचमवाससो जपहोमादिक्रियाणां निन्दा । १४१५ अर्धवासास्तु यः कुर्याजपहोमक्रिया द्विजः । तत्सर्वं राक्षसं विद्याबहिर्जानु च यत्कृतम् ।।७० यत्र यत्र च संकीर्णं पश्यत्यात्मन्यसंशयम् । तत्र तत्र तिलहोमो गायत्र्यावर्तनं तथा ॥७१
इति लघुशङ्खरमृतिः।
ॐ तत्सत्।
॥ अथ ॥
-॥ शखस्मृतिः ॥
Sadetista
Murar
. ॥ श्रीगणेशाय नमः ॥
...००...
।। प्रथमोऽध्यायः ॥
अथ ब्राह्मणादीनां कर्मवर्णनम् । स्वम्भुवे नमस्कृत्य सृष्टिसंहारकारिणे। चातुर्वर्ण्यहितार्थाय शङ्खःशाखमथाकरोत् ।।१ यजनं याजनं दानं तथैवाध्यापनक्रियाम् । प्रतिग्रहशाध्ययनं विप्रः कर्माणि. कारयेत् ।।२