SearchBrowseAboutContactDonate
Page Preview
Page 278
Loading...
Download File
Download File
Page Text
________________ चाण्डालघट जलपानमौपत्रदानादिकर्मणि गोमृते दोषाभावः १४१३ आजानु स्नानमा स्यादानाभेश्व विशोधनम् । अत ऊर्ध्वं त्रिरात्रं स्याच्छरीरस्पर्शने मलम् ॥४८ रजस्वला तु संस्पृा श्वानचाण्डालवायसैः । तावत्तिष्ठेन्निराहारः (रा) स्नात्वा कालेन शुध्यति ॥४६ अस्थिभङ्गं गवां कृत्वा चाण्डालस्य च च्छेदनम् । पातनं चैव शृङ्गस्य मासाधं व्याप (याव ) कं चरेत् ॥५० यवसस्राववोटव्यो यावद्रोहेत तद्गृहे (?) । तद्वर्णा च सुगां दत्वा ततः पापात्प्रमुच्यते ।।५१ हले वा शकटे चैव दुर्बलं यो नियोजयेत् । प्रत्यवाये समुत्पन्ने ततः प्राप्नोति गोवधम् ॥५२ अतिवाह्यातिदोहाभ्यां नासिकाभेदने तथा । नदीपर्वतसंरोधे पादोनं व्रतमाचरेत् ॥५३ एकं च बहुभिः कैश्विदेवा व्यापादितं कचित् । कृच्छ्रपादं तु हत्यायाश्चरेयुस्ते पृथक्पृथक् ॥ ५४ एकपादं चरेद्रोधे द्वौ पादौ बन्धने चरेत् । योक्त्रे च पादहीनं स्याच्चरेत्सर्वं निपातने ॥५५ रोमाणि प्रथमे पादे द्वितीये च (चा) श्मघातनम् । तृतीयं ( ये ) तु शिखा धार्या सशिखं तु निपातने ॥ ५६ केशानां रक्षणार्थाय द्विगुणं व्रतमाचरेत् । द्विगुणत्र समादिष्टे द्विगुणे (णा) दक्षिणा भवेत् ॥५७ राजा वा राजपुत्रो वा ब्राह्मणो वा बहुश्रुतः । अकृत्वा वदनं तेषां प्रायश्चित्तं न विद्यते ॥ ५८
SR No.032669
Book TitleSmruti Sandarbh Part 03
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages744
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy