SearchBrowseAboutContactDonate
Page Preview
Page 267
Loading...
Download File
Download File
Page Text
________________ १४०२ आपस्तम्बस्मृतिः। [ नवमो ॥ अथ नवमोऽध्यायः ।। अपेयपानेऽभक्ष्यभक्षणे च प्रायश्चित्तवर्णनम् । भुञ्जानस्य तु विप्ररय कदाचित् स्रवते गुदम् । उच्छिष्ठस्याशुचरतस्य प्रायश्चित्तं कथं भवेत् ।।१ पूर्व शौचन्तु निवर्त्य ततः पश्चादुपस्पृरोत् । अहोरात्रोषितोभूत्वा पञ्चगव्येन शुध्यति ।।२ अशित्वा सर्वमेवान्नमकृत्वा शौचमात्मनः । मोहाद्वक्त्वा त्रिरात्रन्तु यवान् पीत्वा विशुध्यति ॥३ प्रसृतं यवशस्येन पलमेकन्तु सर्पिषा । पलानि पञ्च गोमूत्रं नातिरिक्तवदाशयेत् ।।४ अलेह्यानामपेयानामभक्ष्याणाञ्च भक्षणे । रेतोमूत्रपुरीषाणां प्रायश्चित्तं कथं भवेत् ॥५ पग्रोदुम्बरबिल्वाश्च कुशाश्वत्थपलाशकाः । एतेषामुदकं पीत्वा षडात्रेण विशुध्यति ॥६ ये प्रत्यवसिता विप्राः प्रवज्यामिजलादिषु । अनाशकनिवृत्ताश्च गृहस्थत्वं चिकीर्पतः ॥७ चरेयुत्रीणि कृच्छ्राणि त्रीणि चान्द्रायणानि वा । । जातकर्मादिभिः सर्वैः पुनः संस्कारभागिनः । तेषां सान्तपनं कृच्छू चान्द्रायणमथापिवा ॥८ यद्वेष्टितं कालवलाकचिल्लैरमेध्यलितश्च भवेच्छरीरम् । श्रोत्रे मुखे च प्रविशेश्च सम्यक् स्नानेन लेपोपहतस्य शुद्धिः ॥
SR No.032669
Book TitleSmruti Sandarbh Part 03
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages744
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy