SearchBrowseAboutContactDonate
Page Preview
Page 264
Loading...
Download File
Download File
Page Text
________________ ऽध्यायः] अन्त्यजादिस्पर्शेरजस्व०विवाहेकन्याया रजोदप्रा० १३६६ एकशाखासमारूढा चाण्डाला वा रजस्वला । ब्राह्मणेन समं तत्र सवासाः स्नानमाचरेत् ।।१३ रजस्वलायाः संस्पर्श कथञ्चिजायते शुना। रजोदिनात्तु यच्छेषस्तदुपोष्य विशुध्यति ॥१४ अशक्ता चोपवासे तु स्नानं पश्चात् समाचरेत् । तत्राप्यशक्ता चैकेन पञ्चगव्यं पिबेत्ततः॥१५ उच्छिष्टस्तु यदा विप्रः स्पृशेन्मा रजस्वलाम् । मद्यं स्पृष्ट्वा चकच्छू तदर्द्धन्तु रजस्वलाम् ॥१६ उदयां सूतिका विप्र उच्छिष्टः स्पृशते यदि । कृच्छार्द्धन्तु चरेद्विपः पायश्चित्तं विशोधनम् ॥१७ चाण्डालैः श्वपचैर्वापि आत्रेयी स्पृशते यदि । शेषाहात् फालकृष्टेन पञ्चग येन शुध्यति ॥१८ उदस्या ब्राह्मणी शूद्रामुक्यां स्पशते यदि । अहोरात्रोषिता भूत्वा पञ्चगव्येन शुष्यति ॥१६ एवञ्च क्षत्रियां वैश्यां ब्राह्मणी चेद्रजस्वलाम् । सचेलप्लवनं कृत्वा दिनस्यान्ते घृतं पिबेत् ।।२० सवर्णेषु तु नारीणां सद्यः स्नानं विधीयते। एवमेव विशुद्धिः स्यादापस्तम्बोऽब्रवीन्मुनिः।।२१ इत्यापस्तम्बीये धर्मशास्त्रे सप्तमोऽध्यायः ।
SR No.032669
Book TitleSmruti Sandarbh Part 03
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages744
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy