SearchBrowseAboutContactDonate
Page Preview
Page 258
Loading...
Download File
Download File
Page Text
________________ Sध्याय ] चण्डालकूप जलपानादौ - संस्पर्शे च प्रायश्चित्तं । १३६३ न्यूनकादशवर्षस्य पञ्चवर्षाधिकस्य च । चरेद् गुरुः सुहृद्वापि प्रायश्चित्तं विशोधनम् ॥७ अथवा क्रियमाणेषु येषामार्त्तिः प्रदृश्यते । शेषसम्पादनाच्छुद्धिर्विपत्तिर्न भवेद्यथा ॥८ क्षुधा व्याधितकायानां प्राणो येषां विपद्यते । ये न रक्षन्ति भक्तेन तेषां तत्किल्विषं भवेत् ॥६ पूर्णेऽपि कालनियमे न शुद्धिर्ब्राह्मणैर्विना । अपूर्णेष्वपि कालेषु शोधयन्ति द्विजोत्तमाः ॥ १० समाप्तमिति नो वाच्यं त्रिषु वर्णेषु कर्हिचित् । विप्रसम्पादनं कार्यमुत्पन्ने प्राणसंशये ॥११ सम्पादयन्ति यद्विप्राः स्नानतीर्थं फलभ्व तत् । सम्यक् कर्तुरपापं स्याद्द्ती च फलमाप्नुयात् ॥१२ इत्यापस्तम्बी धर्मशास्त्रे तृतीयोऽध्यायः । ॥ अथ चतुर्थोऽध्यायः ॥ अथ चाण्डालकूपजलपानादौ - पानादिषूदक्यादिसंस्पर्शे च प्रायश्चित्तं चाण्डालकूप भाण्डेषु योऽज्ञानात् पिबते जलम् । प्रायश्चित्तं कथं तस्य वर्णे वर्णे विधीयते ॥ १ चरेत् सान्तपनं विप्रः प्राजापत्यन्तु भूमिपः । तदर्द्धन्तु चरेद्वैश्यः पादं शूद्रस्य दापयेत् ||३
SR No.032669
Book TitleSmruti Sandarbh Part 03
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages744
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy