SearchBrowseAboutContactDonate
Page Preview
Page 257
Loading...
Download File
Download File
Page Text
________________ द्वितीयो १३६२ आपस्तम्बस्मृतिः। अक्लिनेनाप्यभिन्न शवेन परिदूषिते । पीत्वा कूपे यहोरात्रं पश्चगव्येन शुध्यति ॥१३ लिने भिन्ने शवे चैव तत्रस्थं यदि तत् पिबेत् । शुद्धिश्चान्द्रायणं तस्य ता.कृच्छ्रमथापि वा ॥१४ इत्यापस्तम्बीये धर्मशास्त्रे द्वितीयोऽध्यायः । ॥ अथ तृतीयोऽध्यायः॥ गृहेऽविज्ञातस्यान्त्यजातेनिवेशने-बालादिविषये च प्रायश्चित्तम् । अन्त्यजातिमविज्ञातो निवसेद्यश्च वेश्मनि । सम्यग् ज्ञात्वा तु कालेन द्विजाः कुर्वन्त्यनुग्रहम् ॥१ चान्द्रायणं पराको वा द्विजातीनां विशोधनम् । प्राजापत्यन्तु शूद्रस्य शेषं तदनुसारतः ॥२ यैर्भुक्तं तत्र पक्कान्नं कृच्छू तेषां प्रदापयेत् । तेषामपि च यमुक्तं कृच्छ्रपादं प्रदापयेत् ।।३ कूपैकपानैर्दुष्टानां स्पर्शने शवदूषणम् । तेषामेकोपवासेन पञ्चगव्येन शोधनम् ॥४ बालो वृद्धस्तथा रोगी गर्भिणी वाऽपि (वायु) पीडिता। तेषां नक्तं प्रदातव्यं बालानां प्रहरद्वयम ॥५ अशीतिर्यस्य वर्षाणि बालोवाप्यूनषोडशः । प्रायश्चित्ताद्ध मर्हन्ति स्त्रियो व्याधित एव च ॥५
SR No.032669
Book TitleSmruti Sandarbh Part 03
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages744
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy